SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ संमयार्थबोधिनी टीका अत्रविषये अन्धद्रान्त प्र श्रु. अ १ उ २ छाया अन्धोऽन्धं पन्थानं नयन् दूरमध्वानमनुगच्छति । आपद्येत उत्पथं जन्तु रथवा पन्थानमनुगामिकः ||१९|| - 'अन्वयार्थ:-' ३०९ यथा (अधो) अन्धः (अंध) अन्यमन्धपुरुपं ( प ) पन्थानम् = मार्गम् (र्णितो) नयन् (दुरमंड) दूरमध्वानं-दुरं भविकरूपं मार्गम् (अणुगच्छ इ) अनुगच्छति प्राप्नोति तथा एतादृश: (जंतू) जन्तुः = प्राणी (उप्पहं) उत्पयम् = अभिनिवेशिकाभिग्रहिकमिथ्यात्वरूपं मार्गम् (आवज्जे) आपद्येत - प्राप्नुयात् ( अदुवा ) अथवा - पन्थानम् अन्यपन्थानम् इष्टमार्गादतिरिक्त मोक्षमार्गाद्भिनं मार्ग प्रति (अणुगामिए) अनुगामिक:= अनुगन्ता भवतीति ॥ १९ ॥ # इसी विषय में दुसरा भी दृष्टान्त कहते हैं- “ अंधो अंधे " इत्यादि । शब्दार्थ - 'अधो--अन्धः', अंधापुरुष 'अंध - अन्धम्' अंधे मनुष्यको 'प--, पन्थानम्' मार्ग में 'णितो-- नयन्' ले जाता हुआ 'दूरमर्द्ध-दूरमध्वानम्' दूरके मार्ग में 'अणु गच्छइ - अनुगच्छति' चलाजाता है वैसेही 'जंतू - जन्तुः' प्राणी 'उप्पहं- उत्पथम् ' उत्पथमार्ग में 'आवज्जे- आपद्येत, चलाजाता है 'अदुवा - अथवा 'पंथाणुगामिए - पन्थानमनुगामिकः' अन्यमार्ग में चलाजाता है ॥ १९ ॥ . - अन्वयार्थ और टीकार्थ: IN ' जैसे एक अन्धा दुसरे अन्धे पुरुषको मार्ग में लेजाएँ तो दूरी वालें लम्बे मार्गपर लेजाता है अथवा वह उत्पथ खराब राह पर लेजाता है ॥ १९ ॥ આ વિષયનું પ્રતિપાદન કરવા માટે સૂત્રકાર બીજુ એક દૃષ્ટાન્ત આપે છે “अधो अध" हत्याहि शब्दार्थ' - 'अ घो-अन्ध', आषणो माणुस 'अध-अन्धम्' जीन साधना भाणुसने 'पह - पन्थानम्' भार्गभा 'णितो- नयन्' स भवामा आवेतो 'दूरमद्ध' - दूरमध्वानम्' इरना भार्गभा 'अणुगच्छछ - अनुगच्छति' होरी नय छे. ते असा 'ज तू-जन्तु प्राणी 'उपग्रह - उत्पयम्' अवणा भार्गभा 'भवज्जे- आपद्येत' ई यु छे 'अदुवा - अथवा'अथवा 'पथाणुगामि- पन्थानुगामिक' नील भार्गभा थाल्यो लय छे meni }, " -- अन्वयार्थ भने टीअर्थ - કોઇ એક આધળેા મણુસ ીજ આધળાને માર્ગ બતાવતા આગળ વધે તે તે તેને ટૂંકા માને બદલે લાખા માર્ગ પર જ લઈ જાય છે અથવા સરળ માર્ગને બદલે ખરાખ ખાડા ખડિયા વાળા માગે જ લઇ જાય છે એટલે કે ઇષ્ટ મા ને બદલે અનિષ્ટ પર જ 41-11 11 होरी लय छे ||१८|
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy