________________
२९८
· सूत्रकृताङ्गसूत्र .. अथ तन्मतदर्शनाय दृष्टान्तं दर्शयति सूत्रकार:- मिलक्खू' इत्यादि । - - मूलम् - .
' मिलक्खू अमिलक्खूस्स, जहा वुत्ताणुभासए । ण हेउं से विजाणाइ, भासिय ताणुभासए ॥१५॥
- छायाम्लेच्छो ऽलेच्छस्य यथोक्तानुभापकः।। न हेतुं स विजानाति, भासितं तदनु भापते ॥१५॥
-अन्वयार्थ:(जहा) यथा (मिलक्खू ) म्लेच्छः (अमिलक्खुस्स) अम्लेच्छस्य-आर्यपुरुषस्य (वुत्ताणुभासए) उक्तानुभापक:-उक्तार्थस्याऽनुभापकः यथा कश्चिदनार्यः आर्यभाषितस्याऽनुवादको भवति ‘से' म्लेच्छः 'हे' कारणम् । (ण) ननैव (विजाणाइ) विजानाति किन्तु (भासियं) भाषितम् आर्यैर्यद् भापितं (तं) तत् (अणुभासए) अनुभापते-तस्यानुवादमात्रं : करोति ॥१५॥
अव उनके मत को दिखलाने के लिए सूत्रकार दृष्टान्त का प्रयोग करते है-- मिलक्खू " इत्यादि । .
शब्दार्थ-'जहा-यथा जैसे 'मिलक्खू-म्लेच्छः' म्लेंच्छ पुरुप 'अमिलक्खूस्सअम्लेच्छस्य' आर्य पुरुपके, 'वुत्ताणुभासए-उक्तानुभाषक: कथनका अनुवादकरते है 'से-सः' वह म्लेच्छ 'हेउ-हेतुं' कारणको 'ण विजाणाइ- न विजानाति नहीं जानता है 'भासियं-भापितम्' उसके कथनका 'अणुभासए-अनुभापते, अनुवादमात्र करता है ॥१५॥
__- अन्वयार्थ- जैसे कोई म्लेच्छ आर्य पुरुष के कथन को दोहरा देता है मगर उस कथन के अर्थ को नहीं समझता, सिर्फ आर्य पुरुष के कथन को तोते के जैसा दोहरा देता है ॥१५॥
" हवे तभनो मत मतावाने भाटे सूत्र १२ मे दृष्टान्त प्रट रे छ"मिलक्खू" त्या 'शहाथ-'जहा-यथा' म 'मिलक्खू-म्लेच्छो' ७५३५ 'अमिलक्खुस्स-अम्लेत स्वच्छ हेड-हताजाभासपू-रक्तानुभाषकः' '४थन। अनुवाद ४२ छ, 'से-स' त छ हेउ-हेतु” आर नण विजाणाइ-न विजानाति' नयता नथी. भासिय-भाषितम् तना थन ना 'अणुभासए-अनुभाषते' मनुवाद। ४२ छ. ॥१५॥ . . - જેમ કેઈમ્યુચ્છ આર્ય પરુષનું કઈ કંથન સાંભળી જાય છે
તેને અર્થ તે ત જાણતા નથી પરંતુ છતા પણ તે વાર વાર પોપટની જેમ તે કથનનું ઉચ્ચારણ કર્યા કરે છે. આપા
-सन्याथ