________________
समयार्थ बोधिनी टीका प्र श्रु. अ. १ २ अशानवादिमतनिरूपणम् २७९ रूपेण · उचहिया संतो' उपस्थिताः सन्तः नियतिवादे तिष्ठन्तः 'ते' ते नियतिवादिनः ‘ण दुक्ख विमोक्खया' न दुःख विमोक्षकाः-न आत्मनो दुःखानां विमोक्षका भवन्ति सम्यगज्ञानव्यतिरेकेण क्रियासु प्रवर्तनात् । न ते स्वात्मानं परात्मानं वा दुःखाद्विमोचयन्ति, तेषां ज्ञानपूर्वकक्रियासद्भावविरहात् । सम्यगज्ञानरहिता क्रिया तु हस्तिस्नानमिव निरर्थिकैव, न तु साफलाय भवतीति ।।५।।
॥ इति नियतिवादिनो निराकरणम् ।। सम्प्रति-अज्ञानिनां मतं निराकर्तुं सूत्रकारो दृष्टान्तमाह-'जविणो' इत्यादि ।
जविणो मिगा जहा संता, परिताणेण वज्जिया। असंकिपाई संकति, संकियाई असंकिणो ॥६॥ परिताणियाणि संकेता, पासिताणि असंकिणो । अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ॥७॥
-छायाजविनो मृगा यथा संतः परित्राणेन वर्जिताः । अशंकितानि शङ्कन्ते, शङ्कितानि अशविनः ॥६॥ परित्राणिकानि शङ्कमानाः पाशितानि अशविनः ।
अज्ञानभयसंविग्नाः संपर्ययन्ते तत्र तत्र ॥७॥ करते हैं । इस प्रकार नियतिवाद को स्वीकार करते हुए वे अपनी आत्मा को दुःख से नहीं छुडा सकते। क्योंकि वे सम्यग्ज्ञान के विना ही क्रियाओं में प्रवृत्ति करते हैं। सम्यग्ज्ञान से रहित क्रिया हाथी के स्नान के जैसी निरर्थक है । फलप्रद नहीं होती ॥५॥
नियतिवाद का निराकरण समाप्त । તરફ નિયતિને જ કારણરૂપ માનવી અને બીજી તરફ દાન, પુણ્ય આદિ ક્રિયાઓ કરવી, તે નરી ધૂણતા જ છે આ પ્રકારે નિયતિવાદને સ્વીકારનારા તે લેકે પિતાના આત્માને દુખમાથી મુકત કરી શકતા નથી, કારણ કે સમ્યગૂજ્ઞાન પ્રાપ્ત કર્યા વિનાની તેમની તે ક્રિયાઓ નિરર્થક જ બની જાય છે. સમ્યજ્ઞાનથી રહિત કિયા હાથીનાસ્નાનના જેવી નિરર્થક હોય છે એવી ક્રિયાઓ ફલપ્રદ નીવડતી નથી
નિયતિવાદનુ નિરાકરણ સમાસ