________________
समयार्थ बोधिनी टीका प्र अ अ. १ उ २ नियत्यादिवादिनां माक्षप्राप्तेरभावः २७७ टीका
गाथायां प्रथम एवं शब्दः पूर्वदर्शितसिद्धान्तसूचकः 'एगे उ' एके तु इत्यत्र तु शब्दोऽवधारणे, तेन त एव = नियतिवादिन एवं नत्वन्ये इत्यर्थः । एके इति सर्वस्मिन्नेव पदार्थे नियताऽनियतात्मके सति कालंकर्मादिकं निराकृत्य नियतिमात्रमेव कारणमित्येवं रूपेण नियतिवादं समाश्रिताः ते नियतिवादिनः । कथंभूतास्ते ? इत्याह 'पासत्या' पावस्थाः पार्श्व-मुक्तिमार्गाद् वहि भगे तिष्ठन्ति ये ते पार्श्वस्थाः । अथवा --- परलोकक्रियायाः पार्श्वे स्थिता इति पार्श्वस्थाः । नियतिरेव सर्वकर्त्री इति तन्मते परलोकसाधिकायाः=क्रियाया नैरर्थक्यम् । ते पार्श्वस्थाः क्रियामार्गस्य बहिरेव तिष्ठति, सत् क्रियां नैव कुर्वन्ति । अथवा - 'पासत्था' इत्यस्य पाशस्था इतिच्छाया पाशो मृगा
,
- टीका
गाथा में पहला ' एवं ' शब्द पहले प्रदर्शित किया गया सिद्धान्त का सूचक है । 'गे' यहां 'तु, शब्द अवधारण अर्थ में हैं । इसका 'अर्थ यह हुआ कि सभी पदार्थों के नियत अनियत रूप होने पर भी काल कर्म आदि का विषेध करके अकेली नियति कोही कारण मानने वाले नियतिवादी है । वे कैसे हैं ? सो कहते हैं- पार्श्वस्थ हैं अर्थात् मुक्ति के मार्ग से बाहर के भाग में स्थित हैं, अथवा परलोक संबंधी क्रिया से बाहर हैं । उनके मत में जब नियति ही सब कुछ कहने वाली है तो परलोक साधक क्रिया व्यर्थ ही ठहरती है । वे पार्श्वस्थ क्रियामार्ग से बाहर ही रहते है -अर्थात् सत् क्रिया नहीं करते हैं ।
- अर्थ -
ગાથામા પહેલા વપરાયેલુ “વ” આ પદ પહેલાં પ્રદર્શિત કરેલા સિદ્ધાન્તનુ सूयः छे “एगे उ” गड्डी "तु" यह अवधारण अर्थे प्रयुक्त थयु छे. भेटले सघणा પદાર્થા નિયત અનિયત રૂપ હાવા છતાં પણ કાળ, કર્મ આદિને નિષેધ કરીને એકલી નિયતિને જ તે નિયતિવાદીએ કારણ માને છે તેઓ કેવા છે ? આ પ્રશ્નનો જવાઞ આપતા સૂત્રકાર કહે છે કે તેઓ પાર્શ્વસ્થ છે એટલે કે મુક્તિના માર્ગ પર સ્થિત નથી પણુ મુક્તિના માની બહાર સ્થિત છે, અથના પરલેાક સ ખ ધી ક્રિયાથી બહાર (રહિત) છે તેમના મતાનુસાર તે નિયતિ જ બધુ કરનારી છે, તે કારણે પરલેાક સાધક ક્રિયા વ્ય જ બની જાય છે તેઓ પાર્શ્વસ્થ (ક્રિયામાની બહાર) જ રહે છે એટલે કે તૂ ક્રિયા (वा योग्य डिया) २ता नथी