________________
११
समयार्थबोधिनी टीका ज्ञानस्य मगलत्वप्रतिपादनम्
अत्र प्रकृतसूत्रे 'बुझिजत्ति' पदेन ज्ञानरूपमङ्गलप्रदर्शनपूर्वकं सूत्रमुच्चारणीयम् । तच्चेदम्-'वुज्झिज्जत्ति' इत्यादि ।
बुझिज-त्ति तिउट्टिजा बंधणं परिजाणिया । किमाह बंधणं वीरो, किं वा जाणं तिउट्टई ॥१॥
६
१२ १० १२
१३ .
१४ १५ १६ १८ १७ । चित्तमंतमचित्तं वा, परिगिझ किसोमवि । १९ २० २१ २२ २३ २४ २५
अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्चई ॥२॥ छाया- बुध्येतेति त्रोटयेत् , बन्धनं परिज्ञाय ।
किमाह बंधनं वीरः, किं वा जानन् त्रुटयति ॥१॥ चित्तवन्तमचित्तं वा, परिगृह्य कृशमपि ।
अन्यं वा अनुजानाति, एवं दुःखात् न मुच्यते ॥२॥ अन्वयार्थ–'त्ति' इति “पड्जीवनिकायवधेन वन्धो भवति' इत्याचाराङ्गे प्रोक्तं वन्धनस्वरूपम् (बुज्झिज्ज) बुध्येत जानीयात् (परिजाणिया) परिज्ञायज्ञ परिज्ञया ज्ञात्वा (बंधणं) वन्धनम् अष्टविधकर्मवन्धं (तिउट्टिजा) त्रोटयेत् विनाशयेत्
प्रकृत सूत्र मे "बुज्झिज्जत्ति" पद से ज्ञानरूप मंगल को प्रदर्शित किया है। अब सूत्रकार निम्नोक्त सूत्र कहते हैं-"वुज्झिज्जत्ति" इत्यादि । शब्दार्थ-(बुज्झिज्जत्ति) मनुष्यको बोध प्राप्त करना चाहिये (बंधणं परिजाणिया) वन्धनको जानकर (तिउट्टिजा) उसे तोडना चाहिये (वीरो) वीरप्रभुने (वंधणं किमाह) बंधनका स्वरूप क्या कहा है ? (वा) और (किं जाणं) क्या जानता हुआ पुरुष (तिउट्टइ) बंधनको तोडता है ?
प्रकृत सूत्रमा "धुज्झिज्जत्ति" मा ५४ द्वारा ज्ञान ३५ भासने प्रशित ४२पामा मायु छ. वे सूत्रा२ निये प्रभागर्नु सूत्र ४ छ.-युज्झिज्छत्ति त्या
शहाथ-(बुज्झिज्जत्ति) भायुसे मा५ मे नये (बंधणं परिजाणिया) मधन समलने (तिउट्टिज्जा) तन त नय (वीरो) वा२प्रभुमे (वंधणं किमाह) मधननु २१३५ शुध्धु छ ? (वा) अथवा (किं जाणं) पु३५ शु angna (तिउट्टइ) બંધનને તેડે છે.