SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १० सूत्रकृतासूत्रे सागरे निमज्जन्तं प्राणिनं, कर्मवन्धनेन संसारे परिभ्रमन्तं च गालयति-अपनयति पृथक् करोति पारं करोति वा यत् तन्मङ्गलम् । अथवा गलो-विघ्नो माभूत शास्त्रस्येति मङ्गलम् अर्थात् यस्मिन् सति चिकीर्पितशास्त्रे विघ्नसमुदायो नोत्पधेत तन्मङ्गलमिति । अथवा गलो-नाशः स च 'म' इति माभूत शास्त्रस्येति वा मङ्गलम्, अर्थात् यस्मिन् सति प्रारीप्सितशास्त्रस्य विनाशो न समुत्पद्येत तन्मङ्गलमिति, अथवा 'मंगे' इति सम्यग्रूपेण ज्ञानदर्शनचारित्रमार्गे 'लं.' इति लयनात्-संयोजनान्मङ्गलम्, अथवा ज्ञानदर्शनादिमागेपु, यत्पुरुपं विनियोजयति तस्याभिधानं मङ्गालमिति । संभवन्ति बहवो मङ्गलस्यावयवार्थाः किन्तु तेपामिट व्याख्याने विस्तरभयाद्विरम्यते । अर्थात् संसारसागर में डूबते हुए प्राणी को या कर्मबन्धन के कारण संसार में भटकते प्राणी को गालता है अर्थात् पृथक् करता है या पार करता है वह "मंगल" कहलाता है, अथवा जिसके कारण शास्त्र में 'गल' अर्थात् विघ्न न हो अर्थात जिसकी विद्यमानता में चिकीपित शास्त्र में विघ्नों का समूह उत्पन्न न हो वह “मंगल" कहलाता है । अथवा जिसके कारण शास्त्र का 'गल' अर्थात् विनाश "मं" अर्थात् न हो वह "मंगल" है। अथवा "मंग" सम्यक् प्रकार से ज्ञानदर्शन और चारित्र तप रूप मोक्षमार्ग में "लं" लयन-संयोजन करनेवाला "मंगल" कहलाता है। अथवा जो ज्ञानदर्शन आदि मार्ग में पुरुष का विनियोजन करता है उसका नाम मंगल है। इस प्रकार “मंगल" शब्द के और भी अनेक अर्थ हो सकते हैं किन्तु उन सव का व्याख्यान करने पर विस्तार हो जाएगा इस भय से रुक जाते हैं। પ્રકારની વ્યુત્પત્તિ માનવામાં આવે. તે જે ધર્મનું ઉપાદાન કારણ હોય તેને 'भ'ग' वाय छे. અથવા તેની આ પ્રમાણે વ્યુત્પત્તિ પણ થાય છે- “” એટલે સંસાર સાગરમાં मेला अथवा भगन्धन ४२णे संसारमा सटता प्राणायाने 'गल' २ आणे छ, પાર કરાવે છે, તેનું નામ “મંગલ” છે અથવા–જેના કારણે શાસ્ત્રમાં ગલ (વિ) ન આવે- અથવા જેની વિદ્યમાનતાને લીધે ચિકીર્ષિત (અભિષિત) શાસ્ત્રમાં વિદનેને સમૂહ ઉત્પન્ન ન થાય તેને મંગલ કહે છે અથવા જેને કારણે શાસ્ત્રને ગલ (विनाश) 'म' न थाय तन मन छ ___मथा-"मग" सभ्य रीते ज्ञानहान अने यात्रित५ ३५ भाक्षभागमा "लं" લયન અથવા જે જ્ઞાનદર્શન આદિ માર્ગમાં પુરૂષનું વિનિયોજન કરે છે તેનું નામ મંગલ છે, મંગલ પદના બીજા પણ ઘણા અર્થ થાય છે, પરંતુ અહીં તે અર્થ સમજાવવામાં શા અને વિસ્તાર થઈ જવાને ભય રહે છે, તેથી બીજા અર્થે અહીં આપ્યા નથી,
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy