SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयार्थः ( एवं ) एवम् पूर्वोक्तप्रकारेण (एयाणि) एतानि वचनानि एतादृशीं वार्त्ताम् (जैपंता) जल्पन्तः, कथयन्तो नियतिवादिन: ' ( वाला) वाला : अज्ञानिनः सन्ति । तथापि (पंडियमाणिणो ) पण्डितमानिनः आत्मानं पण्डितं मन्यमानास्ते वादिनः (संतं) सत् = विद्यमानं (निययानिययं ) नियतानियतं= सुखदुःखयो नियतत्वमनियतत्वं च ( अयाणंता) अजानन्तः = अनववुध्यमानाः नियतिवादिनः (अबुद्धिया) अबुद्धिका : = बुद्धिहीनाः सम्यगबोधविकलाः सन्तीति । पूर्वोक्तप्रकारेण नियतिवादं समर्थयमाना स्ते वादिनोऽज्ञानिनः तथापि आत्मानं पण्डितं मन्यमानाः सुखदुःखयो नियतानियतत्वमजानन्तोऽ बुद्धिका एवेति भावार्थ: ||४|| २७० पंडियभाणिणो-पंडितमानिनः ' अपने को पंडितमाननेवाले वे वादिजन 'संत -- सत्' विद्यमान 'निययानियय - नियतानियतम्, सुख दुःख को नियत तथा अनियत 'अयाणता-अजानन्तः । नहीं जानते हुवे वे नियतिवादी, अबुद्धिया अबुद्धिकाः, बुद्धिहीन हैं अर्थात् सम्यक् वोधको वे नही जान ते हैं ॥४॥ अन्वयार्थ -- इस प्रकार के वचन कहने वाले नियतिवादी अज्ञानी हैं परन्तु अपने आपको पण्डित मानते हैं । वे सुख दुःख की नियतता और अनियतता को नहीं जानते हुए सम्यग्ज्ञान से रहित हैं । अभिप्राय यह है कि पूर्वोक्त प्रकार से नियति वाद का समर्थन करते हुए वे वादी अज्ञानी है तथापि अपने को पण्डित मानते हैं । वे सुख और दुःख की नियतानियतता को नहीं जानते अतः बुद्धिहीन हैं ||४|| -पडितमानिनः' पोताने पंडित माननारा सेवा ते नियतिवादियो 'संत सत्' विद्यमान 'निययानिय - नियता नियतम्' सुभ हुमने नियत मने मनियंत 'अयाणं ता-अजानन्तः नहीं भागनारा भने तेथी 'अबुद्धिया - अवुद्धिका' युद्धि विनानाथ छे. अर्थात् तेखो सभ्य बोध ने लघुता नथी. ४ अन्वयार्थ - આ પ્રકારનું પ્રતિપાદન કરનારા નિયતિવાદ્ધિએ અજ્ઞાની છે. છતાં પણ તેએ પેાતાને પંડિત માને છે. સુખદુ:ખની નિયતતા અને અનિયતતાને તેઓ જાણતા નથી, કારણ કે તે સમ્યગ્ જ્ઞાનથી રહિતછે. આ કથનનો ભાવાર્થ એ છે કે પૂર્વા કત પ્રકારે નિયંતિવાદનુ સમર્થન કરનારા તે નિયતિવાદીઓ અજ્ઞાની છે, છતા પણ તેઓ પોતાની જાતને ૫તિમાને છે. તેઓ સુખ અને દુઃખની નિયતાનિયતતાને સમજતા નથી, તેથી તેએ બુદ્ધિહીન છે ૪
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy