SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ समयार्थ बोधिनी टीका प्र. अ. १. उ. २ नियतिवादिमतिनिरूपणम् इति । यदभावि न तद्भावि भाविचेन तदन्यथा । इति चिन्ता विषघ्नोऽयमगदः किन्न पीयते ॥ १॥ प्राप्तव्यार्थस्यावश्यमेव प्राप्ति भवति तत्र न भवति अन्यथा, मनुष्यैः सर्वथा कृतेपि यत्ने भाविनो विनाशो न भवतीति प्रथम श्लोकार्थः । यद् भावि तद्भवत्येव न तद् अन्यथा भवति, सर्वचिन्तानाशकोऽयम् अगदः= औषधं किं किमर्थ न पीयते ? इति ॥ २ ॥ ३ ॥ द्वितीय तृतीय श्लोकाभ्यां नियति वादिनां मतं प्रदश्य तस्य उत्तरं प्रदातुं चतुर्थगाथामाह सूचकारः - एवमयाण इत्यादि । मूलम् — ४ एवमेयाणि जपता बाला पेंडियमाणिणो । २६९ ७ ६ ८ निययानियतं संत अयाणंता अबुद्धिया || ४ | छाया एवमेतानि जल्पन्तो बालाः पण्डितमानिनः । नियताऽनियतं संतम् अजानन्तोऽबुद्धिकाः ||४|| द्वितीय तृतीय लोद्वाभ्यां नियति वादिनां मतं प्रदर्श्य तस्य उत्तरं प्रदातुं चतुर्थगाथामाह सूत्रकारः - ' एवमेयाणि ' इत्यादि । दूसरे श्लोक का आशय यह है कि जो भावी है वह होकर ही रहता वह अन्यथा नहीं होता यह समस्त चिन्ताओ को दूर करने वाली दवा हैं, क्यों न इस दवा का पान किया जाय ? ॥२- ३ || दूसरी और तीसरी गाथा में नियतिवादियों के मत को प्रदर्शित करके सूत्रकार उसका उत्तर देने के लिए चौथी गाथा कहते हैं --- " एवमेयाणि" इत्यादि । शब्दार्थ - एवं - एवम् ' इसप्रकार 'एयाणि - एतानि ' इन वचनों को - वातो को 'जंपता- जल्पन्तः, कहतेहुवे नियतिवादी ' वाला - वाला ः ' अज्ञानी हैं મનુષ્ય લાખ પ્રયત્ન કરે તે પણ જે બનવાનું છે તેને ખનતુ રોકી શકાતુ નથી. ખીજાÀાકના ભાવાર્થ એ છે કે જે મનવાનુ છે, તે અવશ્ય મન્યા જ કરે છે” આ વાતના સ્વીકાર કરવાથી આપણી સમસ્ત ચિન્તાઓ દૂર થઈ જાય છે. તેા સમસ્ત ચિન્તાએ દૂર કરનારી આ ઔષધિનું પાન શા માટે ન કરવું? ૨-૩૫ ખીજી અને ત્રીજી ગાથાઓ દ્વારાનિયતિવાદીઓનો મત પ્રદર્શિત કરવામાં આવ્યેા. હવે सूत्रार नियतिवाहीगोना भतनुं उन रेछे. -एवमेयाणि " त्याहि शब्दार्थ - 'पुर्व-एवम्' मा प्रभाये 'पयाणि पतानि' मा वथनो ने अथन ने ''पंता- जल्पन्तः' नारा नियति वाहीयो बाला - बाला:' भाज्ञानी छे. 'पडियमाणिणो
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy