SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १ उ. २ नियतिवादिमतनिरुपणम् २५९ तथा-तथैव एवमेव (संगइयं) साङ्गतिक-नियति कृतं विद्यते । (इह) अत्र (एगेसिं) एकेपां-केपाञ्चित् 'आहियं ' आख्यातं-कथनम् नियतिवादिनाम् । नियतिसंपादितमेव सुखादिकं पार्थक्येन जीवानां भवति, न तु स्वकृतं परकृतं वा विद्यते-॥२॥३॥ -(टीका)'सर्वै रेव जीवैः सुखादिकं 'स्थानविलोपादिकमनुभूयते तत् सुखादिकं 'संयं कडं ' स्वयं कृतम् ण-न-तत्, नवा 'अन्नकडं ' अन्यकृतम् अन्येन पुरुपकार कालपरमेश्वरस्वभावकर्मादिना कृतं वा, न कथमपि संभवति । अयं भावः-योऽयंप्रतिप्राणि सुखदुःखाद्यनुभवो जायते तादृशंसुखदुःखादिकं न जीवेन संपादित विद्यते जीवप्रयत्ननिर्मितं नास्ति । न वा पुरुपकारादिकृतं तत्सुखादिकम् । __ यदि पुरुषकारकृतं सुखादिकं स्यात्तदा सेवककृपकवणिजां समानेऽपि पुरुषकारे फलसाम्यं भवेत्, पुरुपकारस्य पुरुषप्रयत्न्पपरपर्यायस्य सर्वेषां समानत्वात् । नत्वेवं दृश्यते समानेऽपि पुरूपकारे फले भेदस्य सर्वाऽनुभव सुख दुःख नियति कृत ही होता है ऐसा किसी किसी का अर्थात् नियतिवादी का कथन है अभिप्राय यह है कि जीव अलग अलग जो भी सुख दुःख भोगते हैं वह नियतिकृत ही होता है, अपने द्वारा या दूसरे के द्वारा किया हुआ नहीं होता ॥२-३॥ - टीकार्य - सब जीवों के द्वारा सुख दुःख या मरण आदि का जो अनुभव किया जाता है वह 'स्वयंकृत नहीं है और न पुरुपकार, काल, परमेश्वर, स्वभाव अथवा कर्म के द्वारा उत्पन्न किया हुआ होता है । अर्थात् वह किसी के द्वारा उत्पन्न किया हुआ नहीं होता । यदि मुख दुःख का कारण पुरुषार्थ होता तो सेवक, कृपक और वणिक का पुरुषार्थ समान होने से उनको प्राप्त होने वाले फल में भी समानता નિયતિવાદીઓનું કથન છે આ કથનને ભાવાર્થ એ છે કે જે અલગ અલગ જે સુખ કે દુખ ભેગવે છે, તે નિયતિત જ હોય છે, સ્વકૃત કે પરકૃત હેતુ નથી”૨-૩” સઘળા જે દ્વારા સુખ દુખ અથવા મરણદિને જે અનુભવ કરાય છે, તેસ્વયંકૃત પણ હોતો નથી, અને પુરુષકાર, કાળ, પરમેશ્વર, સ્વભાવ અથવા કર્મ દ્વારા પણ ઉત્પન્ન થયેલ હોતો નથી એટલે કે તે કોઈને પણ દ્વારા ઉત્પન્ન કરાયેલે હોતો નથી. - પુરુષકાર એટલે પુરુષને પ્રયત્ન જે સુખદુ ખનું કારણ પુરૂષાર્થ જ હોય તો સેવક, ખેડુત, વેપારી, વિગેરે નો પુરૂષાર્થ સરખેજ હોવાથી તેમને પ્રાપ્ત થનારા ફળમાં પણ સમાનતા જ હતા કારણ કે તે સૌને પુરુષકાર (પ્રયત્ન) સમાન જ છે પરન્તુ ફળ टाथ
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy