________________
ર
विदुला विमलाबुद्धया सेवाधर्मपरायणा । विनयामृतपानेन सफलयति जीवनम् ॥११॥ विशुद्धा 'निर्मलाबाई' ज्ञानध्यानादिसोद्यमा | विनयादिसमाराध्य सफलर्यात जीवितम् ||१२|| पयोमुचां पयोवन्दुसिक्त कुन्दसमा सती । गुरूणां कृत्यवचसा 'प्रफुल्लीबाई' भापते || १३|| तरौ लता यथा पुप्पैः फलैश्च परिशोभते । सती 'तरुल्लताबाई' विनयादि गुणान्विता ॥ १४ ॥ 'मन्जुला ' मन्जुभावेन विनम्रा धर्मतत्परा | मफलं जीवितं चाऽस्या धन्य धन्या सतीसदा ||१५|| 'मृदुला ' मृदुभावेन सेवाधर्मपरायणा । धन्यं जन्म पुनात्येषा स्वात्मानं वचसा गुरोः ॥ १६॥ धर्मनिष्ठा सती साध्वी, विनयादि गुणान्विता । सेवाभावपरा नित्यं, 'जयश्री' जयकारिणी ॥१७॥ 'ज्योत्स्नाबाई ' सती गच्छे, धर्मज्योतिः प्रकाशिनी । धर्मध्यानरता नित्यं, विरक्ता पापकर्मणि ॥ १८ ॥ ' दर्शना' दर्शने निष्ठा, विशिष्टा विनयादिषु । कृतिकर्मरता साध्वी, यथारात्निक भावतः || १९॥ 'वनिता' च विनीताया, सतीधर्मपरायणा । जिनधर्मे च श्रद्धालु, रनन्या तस्य पालने ||२०|| 'मीनाक्षी' या सती साध्वी, तल्लीना धर्मकर्मणि । यथारात्निक सेवायां तत्परा शुभभावतः ॥ २१॥ 'पुष्पावती' सती साध्वी ज्ञानध्यानपरायणा | विनीता नम्रभावेन, चारित्राराधने रता ||२२|| 'करुणाबाई' साध्वी च करुणाकरुणालया । आराधिका वरीवति समिति गुप्तिधारिणी ||२३ ॥
,