SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अध्य० २ -उ. १ त्यर्थः। ममकारो हि प्राणिनो महान्छत्रुः, ममशब्दं कुर्वाणो हि करालकालव्यालकवलितो भवति प्राणिगणः । यथा चोक्तम् । अशनं मे वसनं मे, जाया मे बन्धुवर्गों मे। इति मे-मे-कुर्वाणं, कालको हन्ति पुरुषाजम्॥ पुत्रा मे भ्राता में स्वजना मे गृहकलत्रवर्गो मे । इति कृत-मे-मे-शब्द, पशुमिव मृत्युर्जनं हरति ॥ पुत्रकलत्रपरिग्रहममत्वदोषैनरो व्रजति नाशम् । कृमिक इव कोशकारः, परिग्रहादुःखमामोति ॥ जैसा बन जाता है। उसे उस समय इस बात का भी ध्यान नहीं होता कि मेरा स्वरूप क्या है और इन परपदार्थों का स्वरूप क्या है? कसाई का बकरा जिस प्रकार "मैं-मैं करता हआ कसाई के द्वारा अंत में मौत के घाट उतार दिया जाता है उसी प्रकार "मैं-मैं" करनेवाला यह जीव भी अन्त में एक न एक दिन- इस दुष्ट भयंकर काल के द्वारा मारा जाता है। कहा भी है अशनं मे वसनं मे, जाया मे बन्धुवर्गो मे । इति 'मे-मे '-कुर्वाणं, कालवृको हन्ति पुरुषाजम् ॥१॥ पुत्रा मे भ्राता मे, स्वजना मे गृह-कलत्र-वर्गो मे इति कृत-'मे-मे'-शब्द, पशुभिव मृत्युर्जनं हरति ॥२॥ पुत्र-कलत्र-परिग्रह-ममत्वदोषैनरो ब्रजति नाशम् , कृमिक इव कोशकारः, परिग्रहादुःखमाप्नोति ॥३॥” इति। इनका अर्थ ऊपर आ चुका है। તેને એ પણ ધ્યાન નથી હોતું કે મારું સ્વરૂપ શું છે અને આ પરપદાર્થોનું સ્વરૂપ શું છે? કસાઈનો બકરે જેમ “મૈ–સૈ” કરતા કસાઈ દ્વારા અંતમાં મોતને તાબે થાય છે તે પ્રકારે “મેં-મૈ” કરવાવાળા આ જીવ પણ અંતમાં એક દિવસ આ દુષ્ટ ભયંકર કાળદ્વારા મરે છે. કહ્યું પણ છે— अशनं भे वसनं मे, जाया मे बन्धुवर्गो मे । इति 'मे-मे-कुर्वाणं, कालवृको हन्ति पुरुषाजम् ॥ १॥ पुत्रा मे भ्राता मे, स्वजना मे गृहकलत्रवर्गो मे । इति कृत-मे-से-शब्द, पशुमिव मृत्युर्जनं हरति ॥२॥ पुत्रकलत्रपरिग्रहममत्वदोषैर्नरो व्रजति नाशम् ।। कृमिक इव कोशकारः, परिग्रहाद् दुःखमाप्नोति ॥ ३ ॥ इति ।। આને અર્થ ઉપર આવેલ છે,
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy