SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ आवारागसूत्रे यस्तु मुमुक्षुः, स क्रोधादिकं परिहरेदित्याह-'से मेहावी' इत्यादि। मूलम्-से मेहावी अभिणिवहिजा कोहं च माणं च मायं च लोहं च पेजं च दोसं च मोहं च गन्भं च जम्मं च मारं च नरयं च तिरियं च दुक्खं च । एयं पासगस्त दंसणं उवरयसत्थस्स पलियंतकरस्स ॥ सू० ११ ॥ ____ छाया—स मेधावी अभिनिवर्तयेत् क्रोधं च मानं च मायां च लोभं च प्रेम च द्वेपं च मोहं च गर्भ च जन्म च मारं च नरकं च तियञ्चं च दुखं च । एतत् पश्यकस्य दर्शनम् , उपरतशस्त्रस्य पर्यन्तकरस्य ॥ सू० ११॥ ____टीका–स मेधावी क्रोधादिमोहान्तं भावशखं, तथा-गर्भादिदुःखान्तं तत्पयोगफलभूतम् , अभिनिवर्तयेत् परिहरेत्-अपनयेदित्यर्थः । क्रोधादिमोहान्तं भावशस्त्रं सर्वथा परिवर्जयेत् , येन गर्भदुःखादारभ्य निगोददुःखं यावत् सर्वमपि दुःखं न प्राप्नुयादिति भावः। भावार्थ-ये क्रोधादिक पर-भाव ही भावशस्त्र हैं और क्रोधसे मान, मानसे माया, मायासे लोभ, इत्यादि रूपसे उनमें प्रकर्षपरम्परा है। यह बात प्रकट की गई है। सू० १०॥ __जो मुमुक्षु-मोक्ष जानेकी इच्छा रखनेवाला हो उसको क्रोधादिकका परिहार कर देना चाहिये, इस बातको प्रकट करते हैं-'से मेहावी' इत्यादि। वह मेधावी मुनि क्रोधसे लगाकर मोह तक भावशस्त्रका तथा उन के प्रयोगसे उत्पन्न उनके फलस्वरूप गर्भावासके दुःखोंसे लेकर निगोदके दुःखों तकका परिहार करे, अर्थात् बुद्धिमानका कर्तव्य है कि वह क्रोधादिक कषायल्प भावशस्त्रका परित्याग करे।क्योंकि क्रोधादिकषायोंके करने से कर्ताको अनेक प्रकारके दुःखोंको भोगना पड़ता है। गर्भावासके दुःखों लावार्थ:- धादिड ५२-भाव लाश छ, भने अधथी भान, માનથી માયા, માયાથી લોભ, ઈત્યાદિ રૂપથી તેમાં પ્રકઈપર પરા છે, એ વાત प्रगट ४३री छे. ॥ सू.१०॥ - જે મુમુક્ષુ-મોક્ષ જવાની ઈચ્છા રાખનારા હોય તેને ક્રોધાદિકને પરિહાર शो मे, २मा पातने प्रगट ४२ थे-से मेहावी' छत्यादि તે મેધાવી મુનિ કેધથી લઈ મોહ સુધી ભાવશસને તથા તેના પ્રયોગથી ઉત્પન્ન તેના ફળસ્વરૂપ ગર્ભાવાસના દુઃખોથી લઈને નિગદના દુઃખે સુધી પરિહાર કરે, અર્થાત્ બુદ્ધિમાનનું કર્તવ્ય છે કે તે ક્રોધાદિકકશાયરૂપ ભાવશસ્ત્રનો પરિત્યાગ કરે, કારણ કે ફોધાદિ કષાયોના કરવાથી કર્તાને તેનાથી અનેક પ્રકારના દુઃખો ભેગવવા
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy