SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे छाया--पुरुष ! सत्यमेव समभिजानीहि, सत्यस्याज्ञया स उपस्थितो मेधावी मारं तरति । सहितो धर्ममादाय श्रेयः समनुपश्यति ॥ मू० १३ ॥ टीका -- हे पुरुष ! सत्यमेव समभिजानीहि - गुरुदेवं साक्षीकृत्य या श्रुतचारित्रधर्मस्य ग्रहणी तथाssसेवनी च शिक्षा परिगृहीता, ताम् अविस्मरन् परिपालये - त्यर्थः । यद्वा-सत्यः = आगमस्तमेव समभिजानीहि = चरणकरणरूपमागमोक्तमर्थं प्रतिपालयेत्यर्थः । एतत् किमर्थमित्याह - 'सत्यस्य' इत्यादि । सत्यस्य = गुरुदेवं सा1 क्षीकृत्य परिगृहीतायाः श्रुतचारित्रधर्मस्य ग्रहण्या आसेवन्याश्च शिक्षायाः जिनमवचनस्य वा आज्ञया=अनुसरणेन उपस्थितः सन् मेधावी = हेयोपादेयविवेककुशलः, मारं = संसारार्णवं तरति = समुत्तीर्णो भवति । किं च - सहितः = हितेन ज्ञानादिना युक्तः धर्ममादाय श्रुतचारित्रलक्षणं धर्म गृहीत्वा श्रेयः शुभं मोक्षपदं समनुपश्यति, तीर्थङ्करादिभिर्दृष्टं सम्यगवलोकयतीत्यर्थः ॥ ०१३ ॥ 1 ४६२ फिर कहते है--' पुरिसा ' इत्यादि । हे पुरुष = परमपुरुषार्थ के साधन करने में समर्थ भव्य ! भगवान् तथा गुरुको साक्षी करके जो तुमने ग्रहणी - श्रुतचारित्ररूप धर्मको अंगीकार करनेवाली एवं आसेवनी - उस धर्मको निर्दोष रीति से पालन करनेवाली शिक्षा ग्रहण की है, उसे तुम स्वप्न में भी मत भूलो। इसका अन्त:करणसे पालन करो । अथवा चरणकरणरूप आगमोक्त अर्थ - ( चरणसत्तरी और करणसत्तरी) का पालन करो। जिनप्रवचनकी आज्ञा के अनुसार जो अपनी प्रवृत्ति करता है वह हेय और उपादेय के विवेकसे कुशल हो जाता है । इस कुशलताका यह फल है कि - वह संसारसमुद्र से पार हो जाता है । तथा - आत्माके हितकारी होनेसे हितरूप als d'gften' Seult. હે પુરૂષ' = પરમપુરૂષાર્થનુ સાધન કરવામાં સમથ ભવ્ય ભગવાન તથા ગુરૂને સાક્ષી કરીને જે તમે ગ્રહણી-શ્રુતચારિત્રરૂપ ધર્મને અંગીકાર કરવાવાળી, અને આસેવની—તેને નિર્દોષ રીતિથી પાળવાવાળી શિક્ષા ગ્રહણ કરી છે તેને તમે સ્વપ્નમાં પણ ભૂલે નહિ. તેનું અંતઃકરણથી પાલન કરે. અને ચરણકરણરૂપ આગમેાક્ત અર્થ (ચરણુસત્તરી અને કરણસત્તરી )તુ સેવન કરે. જીનપ્રવચનની આજ્ઞાનુસાર જે પેાતાની પ્રવૃત્તિ કરે છે તે હેય અને ઉપાદેયના વિવેકથી કુશળ બની જાય છે, તે કુશળતાનુ એ ફળ છે કે તે સસારસમુદ્રથી પાર થઈ જાય છે, તેમજ આત્માના હિતકારી હાવાથી હિતરૂપ જ્ઞાનાદિ ગુણાથી યુક્ત
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy