SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ आवाराङ्गसूत्रे यश्चावर्तस्रोतसोः सङ्गादजागरः, स तु संसारदुःखान्न विमुच्यत इत्याशयेनाह - 'जरामच्चु ० ' इत्यादि । मूलम् - जरामच्चुवसोवणीए नरे सययं मूढो धम्मं नाभिजाणइ ॥ सू० ५ ॥ छाया - जरामृत्युवशोपनीतो नरः सततं मूढो धर्म नाभिजानाति ॥ ०५ ॥ टीका — जरामृत्युवशोपनीतः = जरामरण पराधीनः, नरः = मनुष्यः, सततं = सर्वदा, मूढः=मोहनीयोदयाद् विवेकरहितः धर्म = श्रुतचारित्रलक्षणं नाभिजानाति । भावसुप्तः संसारी मोक्षमार्गमप्राप्य पुनः पुनर्जरामृत्युवशंगतो दुःखान्तं नोपयातीति भावः ॥ ०५ ॥ ननु जरामृत्युपारचश्यादेव दुःखान्तो न भवति चेतर्हि तत्पारवश्यवारणाय मुमुक्षुणा किं कर्तव्यमिति जिज्ञासायामाह --' पासिय आउरपाणे' इत्यादि । मूलम् -- पासिय आउरपाणे अप्पमत्तो परिव्वए । मंता एवं मइमं पास || सू० ६॥ छाया— दृष्ट्वा आतुरप्राणान् अप्रमत्तः परिव्रजेत् । मत्वा एतत् मतिमन् पश्य ॥ सू० ६ ॥ जो आवर्त्त और स्रोतके सम्बन्धसे जागरूक नहीं है वह संसारके दुःखोंसे छूट नहीं सकता । इस विषय में कहते हैं - 'जरामच्चु० ' इ० | जो आवर्त्त और स्रोतके सम्बन्धसे जागरूक नहीं हैं ऐसे मनुष्य जरा और मरणके आधीन होकर निरन्तर मोहनीय कर्मके उदय से विवेकरहित हो श्रुतचारित्ररूप धर्मको नहीं जानते हैं । इसका भाव यही है कि भावसुप्त संसारी मोक्षमार्गको नहीं प्राप्त कर बारंबार जरा और मृत्युके आधीन होकर कभी भी दुःखोंसे छुटकारा नहीं पाते हैं । ५ । ३९२ જે આવત્ત અને સ્રોતના સંબધથી જાગરૂક નથી તે સંસારના દુ.ખાથી छुटी राउता नथी. ते विषयमा आहे — ' जरामच्चु ० ' इत्यादि. જે આવત્ત અને સ્રોતના સખ ધથી જાગરૂક નથી તેવા મનુષ્ય જરા અને મરણને આધીન ખની નિરંતર મોહનીય કર્માંના ઉયથી વિવેકરહિત થઈ શ્રુતચારિત્રરૂપ ધર્મ ને બણતા નથી. આને ભાવ એ છે કે ભાવસુસ સ સારી મોક્ષમાર્ગ ને પ્રાપ્ત કર્યા વિના વારંવાર જરા અને મૃત્યુને આધીન મની કઢિ પણ ખેાથી છુટકારે મેળવતા નથી, ૫ સૂ૦ ૫૫
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy