SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३१८ आचाराङ्गसूत्रे अनगारस्य-द्रव्यभावागाररहितस्य परिज्ञातशब्दादिविषयकटुविपाकस्य संयतस्य एवं कामचिकित्सोपदेशदानं तत्कारणं च न जायते=न कल्पते 'इति ब्रवीमि ' इति पूर्ववद् व्याख्येयम् ॥ मू० ॥ सू० ११ ॥ इत्याचाराङ्गसूत्रस्याचारचिन्तामणिटीकायां द्वितीयाध्ययनस्य पञ्चमोदेशः समाप्तः ॥२-५॥ और न उसके कारण ही बनते हैं। "इति ब्रवीमि" इन पदों की व्याख्या पहिले की जा चुकी है ॥ सू० ११ ॥ ॥ आचारांगसूत्रके द्वितीय अध्ययन का पंचम उद्देश समाप्त ॥२-५॥ तमा तेनु ॥२९ ५४४ पनत नथी. “इति ब्रवीमि " ॥ ५होनी व्याय! પહેલાં આપવામાં આવેલ છે. સૂ૦ ૧૧ છે આચારાંગસૂત્રના બીજા અધ્યયનને પાંચમો ઉદ્દેશ સમાપ્ત ૨-૫.
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy