SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३०८ आचारागसूत्रे ____टीका-'अब मतिमन्नि'-त्यादि । अथ कायकामस्वरूपपरिज्ञानानन्तरं मतिमन् हे मेधाविन् ! परिज्ञाय-अशुचि अशुचिसम्भवं क्षणभङ्गुरं च शरीरं कटुविपाकं शब्दादिविपयस्वरूपं च ज्ञ-परिजया ज्ञात्वा प्रत्याख्यान-परिज्ञया परित्यज्य 'च' समुच्चये 'हु'-वाक्यालङ्कारे लालाप्रत्याशी' लाला-प्रक्षरदत्रुटन्मुखसलिलं, तां प्रत्यगितुं पुनरगितुं शीलं यस्य स लालाप्रत्यागी लालाभक्षी मा भव । यथा विवेककलाविकलो वालो मुखनिस्सृतामधःपतन्ती लालां पुनः पुनरास्वादयति तथैव त्वमपि परित्यक्तानां कामभोगानां पुनरभिलापं मा कुरुप्वेति तात्पर्यम् । अपि च तेपु मिथ्यात्वाविरत्यादिसंसारस्रोतस्मु आत्मानं तिरश्चीनं प्रतिकूलगामिनं पतनशीलं मा आपादयेः-मा कुरु, जन्म-मरणप्रवाहे स्वात्मानं मा पातयेत्यर्थः, श्रुतचारित्रलक्षणपरमानन्द स्थापयति भावः। ज्ञानीजन देह का उक्त स्वरूप जानकर क्या करते हैं ? सो कहते हैं-'से मइम' इत्यादि। शिष्य का संबोधन करते हुए सूत्रकार कहते हैं कि-हे मेधावी शिष्य ! तुम शरीर और कामगुण के वर्णित स्वरूप से परिचित हो चुके हो, तथा यह भी जान चुके हो कि यह शरीर स्वयं अशुचि तथा अशुचि-कारणों से पैदा हुआ है; और क्षणभगुर है, ये शब्दादि विपय भी कटुकविपाकवाले हैं, इसलिये इन सब बातों को ज्ञपरिज्ञा से जानकर और प्रत्याख्यान-परिज्ञा से इनका परित्याग कर अब लालाप्रत्याशी-लार चाटने वाला मत बनो । अर्थात् जिस प्रकार विवेकविकल बालक मुखसे नीचे गिरती हुई अपनी लार को वारंवार चाटता है उसी तरह तुम भी परित्यक्त इन कामभोगों को फिर से भोगने की अभिलापा मत करो। नथा मिथ्यात्व, और अविरति आदि नानी देख्नु तस्य३५ एसीनेशु४२ छे, ते छे ‘से मइमं त्यादि શિવને સંબોધન કરીને સૂત્રકાર કહે છે કે-હે મેધાવી શિષ્ય ! તમે શરીર અને કામગુણના વર્ણિત સ્વરૂપથી પરિચિત બની ચૂકેલ છે, તથા એ પણ જવી ચૂક્યા છે કે–આ શરીર સ્વયં અશુચિ તથા અશુચિ કારણોથી પેદા થયેલ છે, અને ક્ષણભંગુર છે. એ શબ્દાદિ વિષય પણ કટુકવિપાકવાલા છે, માટે આ સઘળી વાતોને ફૂ–પરિતાથી જાતિને પ્રત્યાખ્યાન–પરિજ્ઞાથી તેનો પરિ त्या की वे लालामन्याशी-याटना न मनी. अर्थात् नेवी १४८ - બાળક મુખથી નીચે ટપકની પિતાની લાળને વારંવાર ચાટે છે તે માફક તમે પણ રચન આ કામને ફરીથી જોગવવાની અભિલાષા ન કર તથા મિથ્યાત્વ અને
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy