SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ अध्यं० २. उ. ५ " उचितमनुचितं वा कुर्वता कार्यमादौ परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाफलाप्ते,भवति हृदयदाही शल्यतुल्यो विपाकः"॥१॥ इति । अतः परिग्रहकारणं शब्दादिकामगुणोऽवश्यमुन्मूलनीयो मुनिनेति तात्पर्यम् ॥ मू० ८॥ कः शोकादिकं न प्रामोतीति दर्शयति-'आययचक्खू ' इत्यादि । मूलम्-आययचक्खू लोगविपस्सी लोगस्स अहोभागं जाणइ, उड्ढं भागं जाणइ, तिरियं भागं जाणइ, गढिए लोए अणुपरियमाणे संधि विइत्ता इह मच्चिएहि, एस वीरे पसंसिए जे बढे पडिमोयए, जहा अंतो तहा बाहिं, जहा बाहिं तहा अंतो, अंतो अंतो पूइदेहंतराणि पासइ पुढो वि सवंताई पंडिए पडिलेहए ॥ सू० ९॥ है। नीचे के पद्य में यही बात दिखलाई गई है, जैसे "उचितमनुचितं वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाफलाप्ते, भवति हृदयदाही शल्यतुल्यो विपाकः” ॥१॥ इसलिये मुनिजन का कर्तव्य है कि वे जैसे भी हो सके परिग्रह के कारणभूत इन पूर्वोक्त कामगुणों का उन्मूलन करें ॥ सू० ८॥ બીજું કાંઈ પણ ફળ મળતું નથી. નીચેના પદ્યમાં આજ વાત બતાવવામાં આવી " उचितमनुचितं वा कुर्वता कार्यमादौ, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाफलाप्ते, र्भवति हृदयदाही शल्यतुल्यो विपाकः" ॥१॥ इति । માટે મુનિનું કર્તવ્ય છે કે જ્યાં સુધી બને ત્યાં સુધી પરિગ્રહના કારણભૂત આ પૂર્વોક્ત કામગુણનું ઉમૂલન કરે. સૂ. ૮
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy