SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे एवं हननादि प्रकारानुचितव्यापारकरणोचतो द्वीपान्तरगमनेऽपि समग्रकार्यसाधनभूतप्रभूतधनालाभाद्विषण्णचेताः किं करोतीति दर्शयति-"जेहिं वे"-त्यादि। ___मूलम-जेहिं वा सद्धिं संवसइ ते वा णं एगया नियगा ते पुव्वि पोसेंति, सो वा ते नियगे पच्छा पोसिज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमं पि तेसिं नालं ताणाए वा सरणाए वा ॥ सू०६॥ ___छाया—यैर्वा साई संवसति, ते वा खलु एकदा निजकास्तं पूर्व पोषयन्ति, स वा तान् निजकान् पश्चात्पोपयति नालं ते तव त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा ।। मू० ६॥ ___टीका-'यति' यैः मातापित्रादिभिः साई संवसति-प्रेम्णा निवसति ते खलु= निश्चयेन, एकदा बाल्ये वयसि निजका स्वकीयाः मातापित्रादयः, तं-पुत्रादिकं पूर्वबाल्यावस्थायां पोपयन्ति, वा-शब्दोऽप्यर्थे स वा-सोऽपि तान्-मातापित्रादीन् , निजकान् आत्मीयान् , पश्चात्-द्धावस्थायां धनादिना पोषयति किन्तु ते मातापित्रादयः तव नालं त्राणाय वा शरणाय वा, त्वमपि तेषां नालं त्राणाय वा शरणाय वा, ऐहिक-पारत्रिक-दुःखोदयेषु न कोऽपि पोष्यः पोषको वा कस्यापि त्राण शरणभूतो भवतीति भावः ॥ सू० ६ ॥ इस तरह हननादि प्रकारवाले अनुचित व्यापारों के करने में उद्यत यह प्राणी धन कमाने की इच्छा से अन्य दूसरे द्वीपों में भी जाता है, परन्तु यदि वहां पर भी समग्र कार्यका साधनभूत प्रभूत धन अर्थात् यथेच्छ धनका लाभ जब इसे नहीं होता है तब यह अतिशयखेदखिन्न होता है और इस परिस्थिति में यह क्या करता है सो प्रकट करते हैं'जेहिं वा सद्धिं संवसइ' इत्यादि । अर्थ स्पष्ट है। આવી રીતે હણવાના પ્રકારવાળા અનુચિત વ્યાપાર કરવામાં પ્રયત્નશીલ તે પ્રાણુ ધન કમાવાની ઈચ્છાથી બીજા અન્ય દ્વીપમાં પણ જાય છે, પરંતુ કદાચ ત્યાં પણ સમગ્ર કાર્યનુ સાધનભૂત પ્રભૂત ધન અર્થાત્ યથેચ્છ ધનને લાભ જ્યારે ત્યા પણ મળતું નથી તે તે ઘણે ખિન્ન થઈ જાય છે, અને આ પરિસ્થિતિમા ते शुं ४२ छ ते ५४८ ४२वामा मावे छ:-'जेहिं वा सद्धि संवसर' त्यादि म मुसो छ. -
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy