SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २२६ आचाराङ्गसूत्रे मित्यादि, स तीरपारजिगमिषुः आदानीयम् = आदीयते = प्राप्यते मोक्षोऽनेनेत्यादानीयं = चारित्रं, तदादाय = समाराधनज्ञान विषयीकृत्य तस्मिन् = चारित्रस्थाने न तिष्ठति परिग्रहमूच्छितत्वात्, यद्वा - आदानीयं = दासीदासहस्त्यश्वरथधनधान्यसुवर्णादिकं, तद् आदाय = गृहीत्वा तत्र विमुह्य, अथवा मिथ्यात्वाविरतिप्रमादकपाययोगैरादानीयं = कर्म गृहीत्वा रत्नत्रयात्मके मोक्षमार्गे न तिष्ठति = आत्मानं न स्थापयति । न स केवलं सर्वज्ञो - पदेशस्थाने तिष्ठति, प्रत्युत विपरीताचारमाचरतीत्याह - ' वितथ ' - मिति, अखेदज्ञः =परपीडानभिज्ञः, वितथं = मिथ्यात्वमोहनीयं प्राप्य = लब्ध्वा तत्रैव स्थाने = परिग्रहादिमूर्च्छायां तिष्ठति, तत्रैव जीवनं यापयतीत्यर्थः । शब्दादिकामगुणासङ्गसङ्गी पजीवनिकायसमारम्भवान् परिग्रहमूच्छितो ज्ञानावरणीयादिचिकणकर्माणि - मुपार्जयन्नजस्रं नरकनिगोदादिव्यपदेशं लभत इत्याशयः ॥ सू० ७ ॥ आती जाती है । मिथ्यादृष्टि जीव समकित के अभाव में प्रथम गुणस्थानवर्ती होता है अतः वह समकितसहित चारित्र का आराधन नहीं कर सकता, इसलिये तीर और पारके लाभ से सदा वंचित रहा करता है । अथवा - आदानीय शब्द का अर्थ-दासी, दास, हस्ति, अश्व, रथ, धन, धान्य और सुवर्णादिक परिग्रह भी है । मिथ्यादृष्टि जीव इसी परिग्रह में अत्यन्त आसक्त रहता है इस लिये वह रत्नत्रयात्मक मोक्षमार्ग में कभी भी स्थिति का लाभ नही कर सकता । आदानीय शब्द का अर्थ कर्म भी है, इस कर्म को वह मिथ्यात्व, अविरति, कषाय, प्रमाद और योगों द्वारा ग्रहण करता है । कर्मके सद्भाव में जीव शुद्ध आत्मस्वरूपरूप मुक्ति की प्राप्ति से दूर ही रहता है । इस विषय में पहिले लिखा जा चुका है। जब મિથ્યાષ્ટિ જીવ સમકિતના અભાવમા પ્રથમગુણસ્થાનવતી થાય છે, માટે તે સમકિતસહિત ચારિત્રનુ આરાધન કરી શકતા નથી, માટે તીર અને પારના લાભથી વચિત રહે છે अथवा-माहानीय शब्दनो अर्थ – दासी, दास, हस्ति, अश्व, रथ, धन, ધાન્ય અને સુવર્ણાદિક પરિગ્રહ પણ છે, મિથ્યાષ્ટિ જીવ આ પરિગ્રહમાં અત્યન્ત આસક્ત રહે છે, જેથી તે રત્નત્રયાત્મક માક્ષમાર્ગીમા કોઈ વખત પણ સ્થિતિના લાભ કરી શકતા નથી આદાનીય શબ્દના અર્થ કર્મ પણ છે આ કર્મને તે મિથ્યાત્વ, અવિરતિ, કષાય, પ્રમાદ અને ચોગાદ્વારા ગ્રહણ કરે છે, કર્મના સદ્ભાવમાં • જ રહે છે, આ વિષયમા પહેલા લખવામા આવેલું છે. જ્યાં સુધી મુતિના જીવ શુદ્ધ આત્મસ્વરૂપરૂપ મુક્તિની પ્રાપ્તિથી
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy