SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ३ १९५ 'इद'-मित्यादि । " ध्रुवचारिणः" ध्रुवतिचजति आत्मतः पृथग्भवति कर्मचयो येन तद् ध्रुवंचारित्रं, तच्चरितुं शीलं येपां ते ध्रुवचारिणः । यद्वा-ध्रुवो मोलस्तद्धेतुत्वात्तपोज्ञानक्रियादिकं कार्यकारणयोरभेदात्, तच्चरणशीला ध्रुवचारिणः। ये जना ध्रुवचारिणः, ते इदमेव असंयमजीवितं पूर्वभुक्तभोगादिकं वा नावकाङ्क्षन्ति-नेच्छन्ति । 'जातिमरणं ' जातिश्च मरणं च जातिमरणं, जातिमरणं यत्र स जातिमरणः संसारस्तं वा ज्ञ-परिजया ज्ञात्वा 'अशङ्कितमनाः' अशङ्कितं मनो यस्य सोऽशङ्कितमनाः तपोदमनियमवैफल्याशङ्काशून्यो जिनवचनश्रद्धावान् , अत एव दृढ विश्रोतसिकारहितः, परीपहोपसगैर्निष्पकम्पो वा चरेत्-विहरेत् । ध्रुव शब्द का अर्थ चारित्र है, क्योंकि-" ध्रुवति-व्रजति आत्मनः पृथग्भवति कर्मचयो येन तत् ध्रुवम् " कर्मसह जिसके द्वारा आत्मा से पृथक् होता है वह ध्रुव है, वह चारित्रस्वरूप आत्मा का निजधर्म है। भावार्थचारित्र आराधन के बारा आत्मा ज्यों ज्यों अविरति, प्रमाद, कषाय और अशुभ योगों का निग्रह करता जाता है, लो त्यों इस आत्मा में अपूर्व अपूर्व उज्ज्वलता की जागृति होती जाती है। इस उज्ज्वलता की जागृति में आत्मा संघर और निर्जरा के द्वारा समस्त कर्मों का नाश कर देता है, अर्थात् समस्त कर्म आत्मा से पृथक् हो जाते हैं । तप श्रुत और व्रतों का पालन करने वाला आत्मा ही ध्यानरूप रथ पर आरूढ़ होकर संवर और निर्जरा के सुन्दर मैदान में आकर अपने अन्तिम मोक्ष पुरुषार्थ को प्राप्त कर लेता है। सुवर्ण जैसे जैसे अग्नि मेंतपाया जाता है वैसे वैसे वह विलकुल निर्मल होता जाता है, उसी प्रकार कर्मों के अनादि संबंध से आवृत यह आत्मा भी मलिनदशासंपन्न है, उसकी इस ध्रुव न! मथ यारित्र छ, ४।२९५ " ध्रुवति व्रजति आत्मनः पृथग्भवति कर्मचयो येन तत् ध्रुवम् ” भसमूड रे द्वारा सामाथी २५ थाय छ त ધ્રુવ છે, તે ચારિત્રસ્વરૂપ આત્માને નિજધર્મ છે. ભાવાર્થ–ચારિત્ર આરાધનદ્વારા આત્મા જેમ જેમ અવિરતિ, પ્રમાદ, કપાય અને અશુભ ભેગોને નિગ્રહ કરતા રહે છે તેમ તેમ આ આત્મામાં અપૂર્વ અપૂર્વ ઉજવલતાની જાગ્રતિ થાય છે. આ ઉજવલતાની જાગ્રતિમા આત્મા સવર અને નિરાદ્વારા સમસ્ત કર્મોનો નાશ કરે છે, અને સમસ્ત કર્મ આત્માથી પૃથક્ થઈ જાય છે. તપ કૃત અને વ્રતના પાલન કરવાવાળા આત્મા જ ધ્યાનરૂપ રથ પર આરૂઢ થઈ સંવર અને નિજરના સુદર મેદાનમાં આવીને પોતાના અંતિમ મોટા પુરૂષાર્થને પ્રાપ્ત કરી લે છે. સુવર્ણને અગ્નિમાં જેમ જેમ વધારે તપાવવામાં આવે તેમ તેમ તે વધારે નિર્મળ બને છે. તે પ્રકારે કર્મોને અનાદિ કાંબધથી
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy