SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ___ १३२ आचारागसूत्रे " क्षितितलशयनं वा, प्रान्तभैक्षाशनं वा, सहजपरिभवो वा, दुष्टदुर्भापितं वा । महति फलविशेषे, नित्यमभ्युद्यतानां, न मनसि न शरीरे, दुःखमुत्पादयन्ति " ॥ १ ॥ " तणसंथारनिसण्णोऽवि मुणिवरो नहरागमयमोहो । जं पावइ मुत्तिसुह, तं कत्तो चकवट्टी वि" ॥१॥ छाया-तृणसंस्तारनिपण्णोऽपि मुनिबरो नष्टरागमदमोहः॥ यत्मामोति मुक्तिसुखं तत्कुतश्चक्रवर्त्यपि ॥ १॥ इति, किमधिकेन । सद्गतिका लाभ होगा। जीवों को अरति का कारण दुःख होता है। परन्तु संयम को निर्दीप रीति से पालन करनेवाले को कोई भी दुःख नहीं होता है। यदि किसी प्रकार के कर्मोदय से उसे दुःख भी आ पडे तो वह दुःख उस जीव को संयम में अरतिभाव का कारण नहीं होता है । यही बात नीचे लिखे श्लोकसे प्रकट की है, जैसे क्षितितलशयनं वा प्रान्तभैक्षाशनं था, __ सहजपरिभवो वा दुष्टदुर्भाषितं वा । महति फलविशेष नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥१॥ फिर भी-" तणसंथारनिसपणो विमुनिवरो नट्ठरागमयमोहो। जं पावइ भुत्तिसुहं, तं कत्तो चक्कवट्टी वि॥१॥" સદ્દગતિને લાભ થશે જેને અરતિના કારણે દુખ થાય છે, પરંતુ સંયમને નિર્દોપ રીતિથી પાલન કરવાથી કઈ પણ દુખ થતુ નથી કદાચ કોઈ પ્રકારના કર્મોદયથી તેને દુખ પણ આવી પડે છે તે દુ ખ તે જીવને સયમમાં અરતિ ભાવનું કારણ થતુ નથી, એ વાત નીચે લખેલા શ્લેકથી પ્રગટ કરી છે– " क्षितितलशयनं वा, प्रान्तभैक्षाशनं वा, . सहजपरिभवो वा, दुष्टदुर्भाषितं वा । महति फलविशेषे, नित्यमभ्युद्यतानां, न मनसि न शरीरे, दुःखमुत्पादयन्ति" ॥ १ ॥ फिरभी-" तणसंथारनिसण्णो वि मुणिनिवरो नट्ठरागमयमोहो। जं पावर मुत्तिसुह, तं कत्तो चक्कवट्टी वि" ॥ १॥
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy