________________
आचारचिन्तामणि टीका अवतरणा
विणा सिद्धंजणं भूमि - णिहाणं क्षेत्र लभ । सुयचारितधम्मेण, विणा णो णाणमप्पणो ॥ ३ ॥
अप्पणाणं विणा णेव
तत्तातत्तविणिच्छओ । जायएऽमियभावणा ॥ ४ ॥ तराऽमियभावणं ।
खरगस्सेणिरप्पई ॥ ५ ॥
तं विणा णेव भन्त्राणं विमुद्धज्झाणसंपत्ती,
विणा विसृद्धझाणं णो,
अन्नोवारण केणावि, खवगस्सेगिणा विणा । वितीयपाओ झुकम्स, झाणस्स नहि लभई ॥ ६ ॥
छाया-
श्रुतचारित्रधर्मेण विना नो ज्ञानमात्मन ॥ ३ ॥ आत्मज्ञानं विना नैव, तस्वा तत्त्वविनिश्वयः ।
तं विना नैव भव्यानां जायतेऽमृतभावना ॥ ४ ॥ विशुद्धध्यान संमाप्ति, नन्तराऽमृतभावनाम् ।
विना विशुद्धध्यानं नो, क्षपकश्रेणिराप्यते ॥ ५ ॥ अन्योपायेन केनापि, क्षपकथेणिना विना ।
द्वितीयपादः शुक्लस्य, ध्यानस्य नहि लभ्यते ॥ ६ ॥
-
३३
सिद्धञ्जन के अभाव में पृथ्वी के भीतर का खजाना नहीं प्राप्त किया जा सकता, इसी प्रकार श्रुत चारित्र के बिना आत्मा को सम्यज्ञान नहीं होता ॥ ३ ॥
आत्मज्ञान के अभाव में तत्त्व-अतत्व का निश्चय नहीं हो सकता, और तत्व अतत्त्व का निश्चय हुए विना भव्य जीवों को अमृतभावना नहीं हो सकती ॥ ४ ॥
अमृतभावना के अभाव में विशुद्ध ध्यान की प्राप्ति नहीं होती, और विशुद्ध ध्यान के बिना क्षपकश्रेणी पर आरोहण नहीं हो सकता ॥ ५ ॥
क्षपक श्रेणी के सिवाय किसी अन्य उपाय से शुक्ल-ध्यान का एकत्ववितर्क अविचार नामक दूसरा पाया नहीं प्राप्त किया जा सकता || ६ ||
સિદ્ધાંજન વિના પૃથ્વીની અંદરના પાને પ્રાપ્ત કરી શકાતા નથી, એવી જ रीते श्रुतयारित्र विना आत्मज्ञान थतुं नथी. ॥ 3 ॥
આત્મજ્ઞાનના અભાવથી તત્ત્વ-મતત્ત્વને નિશ્ચય થઈ શકતે નથી, અને તત્ત્વ– तत्त्वनो निश्चय र्या विना लव्य लवाने अमृतलावना थती नथी ॥ ४ ॥ અમૃતભાવનાના અભાવથી વિશુદ્ધ ધ્યાનની પ્રાપ્તિ થતી નથી; અને વિશુદ્ધ
प्र. मा-.५.