SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ ७२० - आधे चाध्ययने प्ररूपितमिदं संसारचक्रेऽनिशं, भ्राम्यन् दिक्षु विदिक्षु गच्छति ततश्चात्मा समागच्छति । इत्येवं कथितं मही-जल-शिखि-प्राण-द्रमाणां तया, जीवत्वं प्रस-कायिकस्यचतदारम्मे परिवाऽपि च ॥ १ ॥ · इति श्री-विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशमाषाकलित ललितकलापालापक-मविशुद्धगधपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दकश्रीशाहछत्रपति-कोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य ' पदभूषितफोल्हापुरराजगुरु-बालब्रह्मचारिजैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलालप्रति विरचितायाम् आचाराङ्गसूत्रस्याऽचारचिन्ता मणिटीकायां शस्त्रपरिज्ञाख्यं मयममध्ययनं संपूर्णम् ॥ १॥ - प्रथम अध्ययन में यह निरूपण किया गया है कि-आत्मा संसार चक्र में पड़कर नाना दिशाओं में और नाना विदिशाओं में निरन्तर भ्रमण करता रहता है । साथ ही पृथ्वी, अप् , तेज, वायु बनस्पति और, ब्रस की सचित्तता भी सिद्ध की गई है, और उनका भारम्भ करने में परिज्ञा भी प्रदर्शित की गई है ॥ १ ॥ ॥ इति श्री-आवारागसत्रको आचारचिन्तामणि' टीका के हिन्दी अनुवाद में 'शत्रपरिज्ञा' नामक प्रथम अध्ययन પ્રથમ અધ્યયનમાં એ નિરૂપણ કરવામાં આવ્યું છે કે – આમાં સંસારચક્રમાં પડીને અનેક દિશાઓમાં અને અનેક વિદિશાઓમાં નિરન્તર ભ્રમણ કરતો રહે છે. સાથેજ પૃથ્વી, અપ, તેજ, વાયુ, વનસ્પતિ અને ત્રસની સચિત્તતા પણ સિદ્ધ કરી છે. અને તેને આરંભ કરવામાં પરિણા–વિવેક પણ પ્રદર્શિત કરેલ છે. / ૧ / पति श्री आयारागसूत्रनी 'थाचारचिन्तामणि' न गुमशती सनुवाहमा 'शस्त्रपरिज्ञा' नाभनुं प्रथम अध्ययन सम्पूर्ण ॥१॥
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy