________________
आचारचिन्तामणि-टीका अवतरणा १२ श्रमहारित्वम् , सौगन्ध्यादिविविधगुणोत्क- चतुर्गतिपरिभ्रमणेन श्रान्तानां
Lण तत्तदिन्द्रियाणां शैथि- भवभ्रमणोपरमेण खेदात्यन्तिक
ल्यनिवारकत्वम् , विध्वंसकत्वम् । १३ मधुरत्वम् , मधुररसवत्त्वम् , अपूर्वाक्षयशिवसुखानुभवात्मक
रसत्वम् । ___१४ स्निग्धत्वम् , मुखदस्पर्शकत्वम् , श्रवणमात्रेणाऽऽत्मनः प्रतिप्रदेश
धर्मानुरागजनकत्वम् । (१२) अमहारित्व, मुगन्ध आदि अनेक गुणों चार गतियों में भ्रमण करके
की अधिकता होनेसे उससे थके हुए प्राणियों का भवइन्द्रियों की शिथिलता दूर भ्रमण मिटाकर उनके खेदको करने वाला।
सर्वथा नाश करने वाला। (१३) मधुरत्व, मधुर रस वाला।
अपूर्व अविनाशी मोक्षसुखकी
अनुभूति रस वाला। (१४) स्निग्धत्व चिकनापन।
कान में पडते ही आत्मा के प्रत्येक प्रदेश में धर्मानुराग जगाने वाला।
(૧૨) શ્રમનિવારણ
કરવામાણું.
(१3) मधुराः
સુગંધ આદિ અનેક ગુણેની ચાર ગતિઓમાં ભ્રમણ કરીને વિશેષતા હોવાથી તે તે થાકી ગયેલા જીના ભાવ ઇંદ્રિયની શિથિલતા દૂર ભ્રમણને નિવારણ કરીને તેના ४२ना२.
ખેદ સર્વથા નાશ કરનાર મધુર રસવાળા.
અપૂર્વ, અવિનાશી મિક્ષ
સુખના અનુભવ રૂપ રસવાળા ચિકણાપણું.
કાનમાં પડતાં જ આત્માના हरे-४२४ प्रदेशमा धानुરાગ જગાડનાર
___ (१४) स्निग्धा .