SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि- टीका अध्य० १ उ. ३ स. ११ जलमकरणम् ५२९ इति भाषायां तस्य पान धावनजलम् । (१३) द्राक्षापानकम् = द्राक्षाधावनजलम् । (१४) दाडिमपानकम् - दाडिमधावनजलम् । (१५) खर्जूरपानकम् खर्जूरथावन - जलम् । (१६) नालिकेलपानकम् = नालिकेलधावन जलम् । ( १७ ) करीरपानकम् = करीरधावनजलम् । (१८) कोलपानकम् = वदरधावनजलम् । (१९) आमलकपानकम् - आमलकधावनजलम् । (२०) चिञ्चपानकम् = चिञ्चा - अम्लिका' इमली ' इति भाषायां, तस्याः पानकं = धावेनजलम् । (२१) शुद्धविकृतम् अग्न्युत्कालितमुष्णं जलं च । इह शेपद्वाराणि पृथिविकायचद् विज्ञेयानि । , ये तु शाक्यादय: सचिताप्कायोपभोगिनः सन्ति तेषु शाक्यादयः स्वोपभोगार्थम् ' आपो जीवा न सन्ति इति प्रतिपादयन्ति दण्डिनस्तु जलं सचितं मन्यमाना अपि मोदप्रमादवशतः स्वार्थमुस्कालयन्ति, परमुपदिशन्ति, च, यथा त्रिदण्डमुत्काळनीय जळम् इत्युपदिश्याप्कायसमारम्भं कारयन्तो न केवलमप्कायं विहिंसन्ति, किन्तु तदाश्रितानन्यानपि द्वीन्द्रियान विराधयन्ति । का धोवन (१५) खजूर का धोवन (१६) नारियल का घोवन (१७) कैर का धोवन (१८) वेर का धोवन (१९) आँवले का घोवन (२०) इमली का घोवन (२१) अग्नि से उकाला हुआ गर्म जल । जो शाक्य आदि सचित्त अकाय का सेवन करते है, उन में से शाक्य आदि अपने उपभोग के लिए ' जल सचित नहीं है ' इस प्रकार की प्ररूपणा करते हैं । दण्डी लोक जल को सचित्त मान कर के भी मोह और प्रमाद के वश हो कर अपने लिए पानी गरम करवाते हैं ओर दूसरों को उकालने का उपदेश देते हैं कि- जल तीन दण्ड, उकालना चाहिए । अर्थात् तीन उकालेका पानी होना चाहिये इस प्रकार उपदेश देकर अपूकाय का समारम्भ करते हुए न केवल अप्काय की हिंसा करते हैं अपि तु जल में रहने वाले द्वीन्द्रिय आदि की भी विराधना करत हैं । धोवायु, (१६) नारीभेसनु घोव. (१७) रनु घोव. (१८) मोशन घलु, (१८) गणानं घोव. (२०) मसीनु घोव. (२१) अतिथी (झणेतुं गरम स. જે શાકય આદિ સચિત્તપ્રકાયનું સેવન કરે છે. તેમાંથી શાય આફ્રિ પેાતાના ઉપભાગ માટે જલ ચિત્ત નથી’ એ પ્રકારની પ્રરૂપણા કરે છે. દડી જલને સચિત્ત માનીને પણ મેહ અને પ્રમાદ વશ થઈ. પેાતાના માટે પાણી ગરમ કરાવે છે, અને બીજાને પાણી ગરમ કરવાના ઉપદેશ આપે છે કે-જલ ત્રણ દ.--ઉકાળા આપીને ઉકાળવું જોઈએ. આ પ્રમાણે ઉપદેશ આપીને પ્રકાયને સમારભ કરતા થકા કેવળ અપકાયનીજ હિંસા કરે છે, એટલુંજ નહી પરન્તુ જલમાં રહેવાવાળા દ્વીન્દ્રિય આદિની પણ વિરાધના કરે છે. प्र. स.-६७
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy