________________
-
-
___ आचारचिन्तामणि-टीका अवतरणा पगलास्तिकाय
॥ परमाणुबन्धव्यवस्थाकोष्टकम् ।। जघन्यगुण-(एकगुण )-स्निग्धक्षयोन्धिव्यवस्था। समानाम्
विसदृशानाम् स्निग्धरूक्षसंख्या स्निग्धस्य+ । समस्य+ स्निग्धस्य+
स्निग्धेन सह क्षेण सह । जपन्यस्य (एकगुपास्य)
। चन्धाभावः बन्धाभावः वन्याभाव: जघन्येन (एकगुणेन) सद्द जंघन्यस्य (एकगुणेन)+
बन्धाभावः । बन्धो भवति । बन्धो भवति एकाधिकेन (द्विगुपोन) सह । जघन्यस्य (एकगुणस्य)+ द्वयधिकादिगुणेन-(त्रिगुण
बन्यो भवति । बन्धो भवति । वन्धो भवति | चतुर्गुणतः समारभ्य यावद अनन्तगुणेन) सह अजघन्यगुण-(द्विगुणादि)-स्निग्धरूक्षयोन्धिव्यवस्था
सदृशानाम्
| विसदृशानाम् स्निग्धरूम-: संख्या | स्निग्धस्य+ रूक्षस्य+ स्निग्यस्य+
स्निग्धेन सद्द क्षेण सह रुक्षेण सह | द्विगुणस्य+द्विगुणेन सह । चन्धाभाष: बन्धाभावः वन्धो भवति | द्विगुणस्य+ एकाधिकेन
वन्याभावः वन्थामावः बन्धो भवति (त्रिगुणेन) सह द्विगुणस्य +घधिकादिगुणेन 1(चतुर्गणपञ्चगुणतः समारभ्य / बन्धो भवति । बन्यो भवति । चन्धो भवति यावद् अनन्तगुणेन) सह
एवम् अजघन्यगुण-(त्रिगुणचतुर्गुणतः समारभ्यानन्तगुणपर्यन्त)-स्निग्धरूक्षयोः · समगुणेन, एकाधिकगुणेन, द्रयधिकादिगुणेन च सह बन्धव्यवस्था भावनीया ||
प्र. आ-१६.
-
w
-
ma
r
e
-