SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ॥श्रीः॥ जैनागमवारिधि-जैनधर्मदिवाकर-जैनाचार्य-पूज्यश्री आत्मारामजीमहाराजानां पञ्चनद-(पंजाब) स्थानामनुत्तरोपपातिकमूत्राणा मर्थबोधिनीनामकटोकायामिदम् सम्मतिपत्रम् __ आचार्यवर्यः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकमूत्राणामर्थयोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुप्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पप्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेको धन्यवादानईन्ति ते। यथा चेयं रत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदमभीप्सुभिनिर्वाणपदमनुसरदिनि-दर्शन-चारित्रेपु प्रयतमानमुनिभिः श्रावकैच ज्ञानदर्शन-चारित्राणि सम्यक् सम्प्राप्याऽन्येऽप्यात्मानस्तत्र मवर्तयिष्यन्ते । __आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुपां विदुषां मनस्तोपाय जैनागममूत्राणां सारावयोधाय च अन्येषामपि जैनागमानामित्थं सरला मुस्पप्टाश्च वृत्तीविधाय तांस्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति । अन्ते च "मुनिवरस्य परिश्रम सफलयितुं सरलां सुबोधिनी चेमां सूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हंसनिभाः पाठकाः ॥ इत्याशास्ते विक्रमान्द २००२ ) श्रावणकृष्णा मतिपदा लुधियाना उपाध्याय आत्मारामो जैनमुनिः
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy