SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आचाराभूत्रे (२) पक्ष-विचार:-- कृष्णपक्षे-प्रतिपद आरभ्य पञ्चमी यावत्तिथयः शुभाः। पप्ठीतः समारभ्य दशमी यावचिधयो मध्यमाः । एकादशीतः प्रारभ्यामावास्यां यावदशुमाः। शुक्लपक्षे तु पतिपत्तिथितः पञ्चमी पर्यन्तमशुभाः। पष्ठीतो दशमी यावन्मध्यमाः। एकादशीतः समारभ्य पूर्णिमान्तास्तिथयः शुभाः। (४) तिथि-विचार:दीक्षायां प्रतिपत् (१), तृतीया (३), पञ्चमी (५), सप्तमी (७), एकादशी (११), त्रयोदशी (१३) च प्रशस्ता ।। (२) पक्ष-विचारकृष्ण पक्ष में प्रतिपदा से लेकर पञ्चमी पर्यन्त तिथिया शुभ हैं। पष्ठी से लेकर दशमी तक की तिथियां मध्यम है, और एकादशीसे लेकर अमावास्या तक अशुभ तिथियां हैं। शुक्ल पक्ष में प्रतिपदा से लगाकर पञ्चमी तक अशुभ हैं, पष्ठी से दशमी तक मध्यम है और एकादशी से पूर्णिमा तक की तिथियां शुभ हैं । (३) तिथि-विचारदीक्षा के विषयमें प्रतिपदा, तृतीया, पञ्चमी, सप्तमी, एकादशी और त्रयोदशी प्रशस्त हैं। (२) पक्ष-वियारકૃષ્ણ પક્ષમાં પડવેથી પાંચમ સુધીની તિથિઓ અશુભ છે. છઠ્ઠથી લઈને દશમ સુધીની તિથિઓ મધ્યમ છે, અને એકાદશી-અગીયારસથી લઈને અમાવાસ્યા સુધીની તિથિઓ અશુભ છે. શુકલ પક્ષમાં–પડવેથી લઈને પાંચમ સુધીની તિથિઓ અશુભ છે. છટ્રથી દશમી સુધી મધ્યમ છે, અને એકાદશીથી પુનમ સુધીની તિથિએ શુભ છે. ' (8) तिथि-वियार-- દીક્ષાના વિષયમાં પડ, ત્રીજ, પાંચમ, સાતમ, એકાદશી અને તેરસ, આ तिथिमा उत्तम छे.
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy