SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पञ्चमं लक्षणम् ७३ वाच्यम्। साध्याभावपदवैयापत्तेः । साध्यवद्भिन्नवृत्तित्वविशिष्टवदवृत्तित्वस्यैव सम्यक्त्वात् । सद्धेतौ हेत्वधिकरणे विशिष्टाधिकरणत्वाभावादेव असम्भवाभावात् । तृतीये साध्यवत्प्रतियोगिताकान्योन्याभावमात्रस्य घटकत्वे चालनीयन्यायेन अन्योन्याभावमादाय नानाधिकरणकसाध्यके वह्निमान् धूमादित्यादावव्याप्तिश्च इत्यपि बोध्यम् । इति श्रीमथुरानाथतर्कवागीशकृतं व्याप्तिपञ्चकरहस्यं समाप्तम् । Thus the chapter on VYĀPTI-PAÑCAKAM in VYAPTIVĀDA RAHASYA by Śrī Mathurānātha Tarkavāghisa ends.
SR No.009266
Book TitleVyaptipanchakam
Original Sutra AuthorN/A
AuthorGangesa, Mathuranath, Raghunath, Jagdish
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages173
LanguageSanskrit, Hindi, English
ClassificationBook_Devnagari & Book_English
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy