________________
अष्टमं परिशिष्टम्
१७३
शब्दवाच्यार्थपरिग्रहादपचारेण नयोऽपि शब्दो व्यपदिश्यते इति भावः। यथा ऋजुसूत्रनयस्याभीष्टं प्रत्युत्पन्नं वर्तमानं तथैव इच्छत्यसौ शब्दनयः। यद्यस्मात्पृथुबुध्नोदरकलितमृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ, न तु शेषान् नामस्थापनाद्रव्यरूपान् त्रीन् घटानिति। शब्दार्थप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दार्थो 'घट चेष्टायां' घटते इति घटोऽतो जलाहरणादिचेष्टां कुर्वन् घटः। अतश्चतुरोऽपि नामादिघटानिच्छतः ऋजुसूत्राद्विशेषिततरं वस्तु इच्छत्यसौ। शब्दार्थोपपत्तेः भावघटस्यैव अनेनाभ्युपगमादिति। अथवा ऋजुसूत्रात् शब्दनयो विशेषिततरः। ऋजुसूत्रे सामान्येन घटोऽभिप्रेतः, शब्देन तु सद्भावादिभिरनेकधर्मैरभिप्रेत इति। ते च सप्तभङ्गाः पूर्वमुक्ता इति॥
[५७] अर्थ- हवे शब्दनयनुं स्वरूप कहिये छैये। शपति कहेता बोलावे तेने शब्द कहियें। अथवा शपियें-बोलावियें वस्तुपणे ते शब्द कहिये। ते शब्द जे वाच्य अर्थ तेने ग्रहे एहवो छ प्रधानपणो जे नयमां तेपण शब्दनय कहिये। जेम कृतक ते जे कर्यो तेनो हेतु जे धर्म ते जे वस्तुमां होय ते बोलाय एटले शब्दनुं कारण तो वस्तुनो धर्म थयो। जेम जलाहरण धर्म जेमा छे तेने घट कहियें छैयें एम इहां पण शब्दे वाच्यार्थ ग्रहे ते माटे ते नयनो नाम पण शब्द कहेवाय। जेम ऋजुसूत्रनयने वर्तमानकालना धर्म इष्ट छे तेम शब्दादिकनयने पण वर्तमानताना धर्म ज इष्ट छे,केमके पेटे पृथु कहेता पहोलो बुध्न कहेता गोल संकोचित उदरकलितयुक्त जलाहरणक्रियाने समर्थ प्रसिद्ध घटरूप भावघट तेनेज घट इच्छे छे, पण शेष नाम, स्थापना अने द्रव्यरूप त्रण घटने ए शब्दनय घट माने नहीं। घट शब्दना अर्थने ते संकेतनेज घट कहे। घट धातु ते चेष्टावाची छ। अत: कारणात् कहेता ए कारणपणा माटे ए शब्दनय ते चेष्टाकर्तानेज घट कहे एटले ऋजुसूत्रनय चार निक्षेपा संयुक्तने घट माने अने शब्दनय ते भावघटने ज घट माने एटलो विशेषपणो छ। शब्दना अर्थनी जिहां उपपत्ति होय तेनेज ते वस्तुपणे कहे एटले ऋजुसूत्रनयें सामान्य घट गवेष्यो अने शब्दनयें सद्भाव जे अस्तिधर्म तथा असद्भाव जे नास्तिधर्म ते सर्व संयुक्त वस्तुने वस्तुपणें कहे।
एटले वस्तुने शब्द बोलावतां सातभांगे बोलाववो माटे ए सप्तभंगी जेटलाज शब्दनयना भेद जाणवा। ते सप्तभंगीतुं स्वरूप पूर्वे कां छे। ए शब्दादिकनय वस्तुना पर्यायने अवलंबीने वस्तुना भावधर्मना ग्राहक छे, ते माटे वस्तुना भाव निक्षेपा ए नये मुख्य छ। धुरना चार नयमां नामादिक त्रण निक्षेपा मुख्य छ। ए शब्दनयनुं स्वरूप कां।
[५८] गाथा-जं जं सण्णं भासइ तं तं चिय समभिरोहइ जम्हा। सण्णंतरत्थविमहो, तओ नओ समभिरूढो त्ति॥ (वि.आ.भा.-२२३६)
यां यां सज्ञां घटादिलक्षणां भाषते वदति तां तामेव यस्मात्सज्ञान्तरार्थविमुखः समभिरूढो नयो नानार्थनामा एव भाषते यदि एकपर्यायमपेक्ष्य सर्वपर्यायवाचकत्वं तथा एकपर्यायाणां सङ्करः पर्यायसङ्करे च वस्तुसङ्करो भवत्येवेति मा भूत्सङ्करदोषः, अत: पर्यायान्तरानपेक्ष एव समभिरूढनय इति।
[५८] अर्थ- हवे समभिरूढनयनी व्याख्या कहियें छैयें। जे शब्दनय ते इंद्र, शक्र, पुरंदर इत्यादिक सर्व इंद्रना नामभेद छे, पण एक इंद्र पर्यायवंत इंद्र देखी तेना सर्व नाम कहे।उक्तं च विशेषावश्यके
एकस्मिन्नपि इन्द्रादिके वस्तुनि यावद् इन्द्रन-शक्रन-पुरदारणादयोऽर्था घटन्ते तद्वशेन इन्द्रशक्रादि बहुपर्यायमपि तद्वस्तु शब्दनयो मन्यते समभिरूढस्तु नैवं मस्यते इत्यनयोर्भेदः।
जे एक पर्याय प्रगटपणे अने शेषपर्यायने अणप्रगटवे शब्दनय तेटला सर्वनाम बोलावे पण समभिरूढनय ते न बोलावे एटलो शब्दनय तथा समभिरूढनयमां भेद छ। माटे हवे समभिरूढनय कहे छ।
घटकंभादिकमां जे संज्ञानो वाच्य अर्थ देखाय तेज संज्ञा कहे जेमां संज्ञांतर अर्थने विमुख छे तेने समभिरूढनय कहियें। जो एक संज्ञामध्ये सर्व नामांतर मानियें तो सर्वनो संकर थाय तेवारें पर्यायनो भेदपणो रहे नही अने जे पर्यायांतर होय तेतो भेदपणेज होय तेथी पर्यायांतरनो भेदपणोज रह्यो ते माटे लिंगादिभेदने सापेक्षपणे वस्तुनो भेदपणोज मानवो। ए समभिरूढनय वखाण्यो। ए नयमां पण भेदज्ञाननी मुख्यता छ।
[५९] एवं जह सद्दत्थो संतो भूओ तदन्नहाभूओ। तेणेवंभूयनओ, सहत्थपरो विसेसेणं॥ (वि.आ.भा.२२५१)
एवम= यथा घट चेष्टायामित्यादिरूपेण शब्दार्थो व्यवस्थित:तह त्ति तथैव यो वर्तते घटादिकोऽर्थः स एवं सन भूतो विद्यमानः तदन्नहाभूओ त्ति वस्तु तदन्यथा शब्दार्थोल्लङ्घनेन वर्तते स तत्त्वतो घटाद्यर्थोऽपि न भवति किम्भूतः? विद्यमानः, येनैवं मन्यते तेन कारणेन शब्दनयसमभिरूढनयाभ्यां सकाशादेवम्भूतनयो विशेषेण शब्दार्थनयतत्परः। अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव-घटं मन्यते न तु गृहकोणादिव्यवस्थितम्। विशेषतः शब्दार्थतत्परोऽयमिति।