________________
अष्टमं परिशिष्टम्
१५५
१
राखवाने स्यात्पूर्वक कहेवो एटले स्याद् अस्ति घटः ए प्रथम भंगो जाणवो तथा जीवादि द्रव्यने विषे जीवना ज्ञानादि गुण तेने पर्यायें जीव द्रव्यने नित्यादि स्वभावे करीने स्याद् अस्तिजीवः एम सर्व द्रव्यने कहेवो । यद्यपि जीव तथा अजीवनो नित्यपणो सरिखो भासे पण एनो तेमां नहीं अने तेनो एमां नही जो के जीव सर्व एकजातीय द्रव्य छे पण एक जीवमां जे ज्ञानादि गुण छे ते बीजा जीवमां नथी। माटे सर्व द्रव्य स्वधर्मेज अस्ति छे, अने परधर्मे नास्ति छे। एम स्यात् अस्तिजीव ए प्रथम भंग जाणवो।
[१९] तथा पटादिगतैस्त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितः अविशेषितोऽकुम्भो भवति सर्वस्यापि घटस्य परपर्यायैरसत्त्वविवक्षायामसन्घटः । एवं जीवोऽपि मूर्त्तत्वादिपर्यायैरसद् जीव इति द्वितीयो भङ्गः ।
१९] अर्थः- पटने विषे रह्या जे पर्याय ते त्वक् जे शरीरनी चामडीने ढांके, लांबो पथराव इत्यादि ते घटना पर्याय नक्षी, परपर्याय छे, पटने विषे रह्या छे, घटने विषे ए पर्यायनी नास्ति छे । तेथी ए पर्यायनो असद्भाव छे, ते माटे ए घटना पर्याय नथी। एम सर्व पर्यायें घट नथी तेवारें परपर्यायना अछतापणानी विवक्षाये अछतो घट छ। एम जीव पण मूर्तिपणादिक अचेतनादि पर्यायनो जीव मध्ये असत् अछतापणो तेथी जीव परपर्याये नास्ति छ। माटे स्याद् नास्ति ए बीजो भांगो जाणवो, केमके पर पर्यायनी नास्तितानुं परिणमन द्रव्यने विषे छे।
[२०] तथा सर्वो घटः स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यां सत्त्वासत्त्वाभ्यामर्पितो युगपद्वक्तुमिष्टोऽवक्तव्यो भवति स्वपरपर्यायसत्त्वासत्त्वाभ्यां एकैकनाप्यसाङ्केतिकेन शब्देन सर्वस्यापि तस्य वक्तुमशक्यत्वादिति एवं जीवस्थापि सत्त्वासत्त्वाभ्यामेकसमयेन वक्तुमशक्यत्वात् स्यादवक्तव्यो जीव इति तृतीयो भङ्गः । एते त्रयः सकलादेशाः सकलजीवादिकवस्तुग्रहणपरत्वात्।
[२०] अर्ध-सर्व घटादि वस्तु छे ते स्वपर्याय जे पोताना सद्भाव पर्याय तेणे करी छतापणे कहेवाय तथा परने पर्यायें अछतापणे कहेवाय तेवारे स्वपर्यांयनो छतापणो परपर्यायनो अछतापणो ए वे धर्म समकालें छे, पण एक समये कहेवाय नही, ते माटे ए घटादि द्रव्य ते स्वद्रव्यमां स्वपर्यायनो सत्त्वपणो परपर्यायनो असत्वपणो, ते कोइ पण एक सांकेतिक शब्दे करी कहेवाने समर्थ नही, माटे सत्त्व=अस्तिपणो असत्त्व= नास्तिपणो ते एक समये कहेवामां असमर्थ छे तेथी वस्तुविभावना बे धर्म ते एक समयें छता छे तेनो ज्ञान करवा माटे स्यात् अवक्तव्य ए वचन बोल्या केमके कोइकने एवो बोध धाय जे सर्वधी वचने अगोचरज छे। ते माटे स्वात् पद दीघो। स्यात् कहेता कथंचित्पणे = कोइक रीतें एक समये न कहेवाय माटे स्यात् अवक्तव्य ए जीव छे। एम सर्व द्रव्य जाणवा । ए त्रीजो भांगो थयो। एत्रण भंगा सकलादेशी छे। सर्वं वस्तुने संपूर्णपणे ग्रहेवा रूप छे। जीवादिक जे वस्तु तेने संपूर्ण ग्रहेवावंत छे।
[२१] अथ चत्वारो विकलादेशाः । तत्र एकस्मिन् देशे स्वपर्यायसत्त्वेन अन्यत्र तु परपर्यायसत्त्वेन संच असंश्च भवति पटोऽपटथ एवं जीवोऽपि स्वपर्यायैः सन् परपर्यावैरसन् इति चतुर्थो भङ्गः ।
[२१] अर्थः- हवे चार भांगा विकलादेशी कहे छे। जे वस्तुनुं स्वरूप कहेवो तेना एक देशनेज ग्रहे ए स्वरूप छे । तिहां एक देश विषे स्वपर्यायनो सत्त्वपणो=अस्तिपणो गवेषे छे ते वारें वस्तु सदसत्पणे छे एटले ए घट छे अने ए घट नथी। एम जीव पण स्वपर्यायें सत् परपर्यायें असत्; ते माटे एक समये अस्तिनास्तिरूप छे, पण कहेवामां असंख्यात समये छे, ते माटे स्यात्पूर्वक छे एम स्यात् अस्तिनास्ति ए चोथो भंगो जाणवो।
[२२] तथा एकस्मिन् देशे स्वपर्यांयैः सद्भावेन विवक्षितोऽन्यत्र तु देशे स्वपरोभयपर्यायैः सत्त्वासत्त्वाभ्यां युगपदसङ्केतिकेन शब्देन वक्तुं विवक्षितः सन् अवक्तव्यरूपः पञ्चमो भङ्गो भवति। एवं जीवोऽपि चेतनत्वादिपर्यायः सन् शेषैरवक्तव्य इति।
[२२] अर्थ- तथा एक देशें पोताने पर्यायें स्वद्रव्यादिके छतापणे गवेषीयें अने अन्य कहेता बीजा देशोने विषे स्वपर ए बे पर्यायें सत्त्व=छतापणें तथा असत्त्व - अछतापणें समकालें असंकेतपणे नामने अणकहे गवेषीयें तेवारे सत् कहेता अस्ति अवक्तव्यरूप भांगो उपजे अने ए भांगा छतां बीजा छ भांगा छे, तेनी गवेषणा माटे स्यात् पद जोडीवें एटले स्यात् अस्ति अवक्तव्य ए पांचमो भांगो जाणवो जेम जीवने विषे चेतनपणो सुखवीर्यगुणें अस्ति छे अने नास्तिपणे अस्तिनास्ति समकालपणे वचनगोचर न आवे ते स्वाद् अस्ति
अवक्तव्य |
[२३] तथा एकदेशे परपर्यायैरसद्भावेनार्पितो विशेषतरोऽन्यैस्तु स्वपरपर्यायैः सद्भावासद्भावाभ्यां सद्भावासद्भावाभ्यां युगपदसङ्केतिकेन शब्देन वक्तुं विवक्षितकुम्भोऽसन्नवक्तव्यश्च भवति, अकुम्भोऽवक्तव्यश्च भवतीत्यर्थः, देशे तस्याकुम्भत्वाद् देशे अवक्तव्यत्वादिति षष्ठो भङ्गः ।