________________
षष्ठमं परिशिष्टम्
१३७
गुणारोपः
गुरुलघुत्वम् चारित्रम् चेतनत्वम् चेतना
जीवः
ज्ञाननयाभासः
રરછ
२०९
ज्ञानम्
m ww
० or
०
तदाभासः (पर्यायाभासः) तद्गुणारोपः तिर्यक्सामान्यम्
१४९
छेदनभेदनाद्यभावेन ये पर्यायाः सन्ति तेषां समुदायो गुणा भवन्ति धर्मादिद्रव्येषु पर्यायसमुच्चयो गुणाः । एवं गतिस्थित्यवगाहनमूर्तादिगुणमुपेत्य गत्यादीनां धर्माधर्मव्योमपुद्गलादिद्रव्यकथनमेतद्गुणारोपः ज्ञानमेव जीवो दर्शनमेव जीवः शम एव जीवश्चेत्यादयो गुणारोपः अगुरुलघोर्भावोऽगुरुलघुत्वम् परपरिणतिपरित्यागपूर्वकं विमलनिजपरिणतिपरिणमनात्मकं चारित्रम् चेतनस्य भावश्चेतनत्वम् चेतना च ज्ञानदर्शनोपयोगिकः अनन्तपर्यायपरिणामिककर्तृत्वभोक्तृत्वादिलक्षणान्वितोऽसङ्ख्यप्रदेशात्मको जीवः चेतनालक्षणो जीवः यथा जीवस्य ज्ञानादयो गुणास्ते समादृत्य जीवः क्रियां प्रतिक्षिप्य ज्ञानमभिदधानो ज्ञाननयाभासः विशेषाववोधरूपं ज्ञानम् ज्ञायते = प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानम् सर्वथा द्रव्यापलापी तदाभासः सर्वथा गुणप्रधानाभावप्रकारेण तदाभासः तद्गतज्ञानदर्शनशमादिगुणमादृत्य गुणानां द्रव्यकथनं तद्गुणारोपः तिर्यक्सामान्यं तु प्रतिव्यक्ति सदृश-परिणामलक्षणं व्यञ्जनपर्याया एव स्थूलाः कालान्तरस्थायिनः
१७० तिर्यक्प्रचयं द्रव्याणां प्रत्येकतुल्यं भिन्नजीवत्वरूपकं यज्ज्ञानं तत्तिर्यग्प्रचयम् सामान्यावबोधरूपं दर्शनम् यः पुनः परामर्शविशेष: कल्पनारोपेण तदद्रव्य-पर्यायप्रविवेक मन्यते सोऽत्र दुर्नयव्यवहारप्रत्ययः द्रव्यस्य भावो द्रव्यत्वम् अर्थक्रियाकारित्वं द्रव्यत्वम् व्ययभूतपर्यायाणां तिरोभाव(लक्षणम्) अभावरूपायाः शक्तेराधारत्वं द्रव्यत्वम् ११२ असङ्ख्येयप्रदेशसिद्धत्वादयो द्रव्यपर्यायाः गत्यादिनिजनिजधर्ममर्यादापूर्वकपर्यायान् द्रवति = गच्छति इति द्रव्यम् व्ययोत्पादध्रुवान्वितं यत्सत्तल्लक्षणम् द्रव्यम् उत्पादव्ययध्रुवयुक्तं सत् यत् तद् द्रव्यम् निजनिजप्रदेशव्यूहैरखण्डवृत्त्या स्वभावविभावगुणपर्यायेभ्यो द्रवति द्रोष्यति इति द्रव्यम् यत्सर्वथाविरोधेन व्याप्यव्यापकभावतो जीवादिवस्तुनो भावः स्वरूपक्षेत्रकालभावानामेकपिण्डस्वरूपं यथार्थेन सद्रपलक्षणं वस्तु लक्ष्यते तद् द्रव्यम् निजनिजधर्ममादृत्य यदर्थक्रियाप्रवृत्तिकरणं द्रव्यम्
तिर्यग्प्रचयम् दर्शनम् दुर्नयव्यवहारप्रत्ययः
२२०
०
द्रव्यत्वम्
द्रव्यपर्यायाः
द्रव्यम्