________________
शब्दः
२
अक्रियत्वम् अक्रियत्वम् अगुरुलघुत्वम् अचैतन्यम् अधर्मास्तिकायः अनर्पितनयाभासः अनित्यस्वभावः अनुगमसङ्ग्रहः
WAS Wo००० m
०
०
K
M
०
अनुमानप्रमाणम् अनेकस्वभावः अपरसङ्ग्रहाभासः
०
अप्रच्युतिनित्यकम्
षष्ठमं परिशिष्टम्
व्याख्याकोशः व्याख्या
परिच्छेदः गाथा अक्रियस्य भावोऽक्रियत्वं क्रियारहितत्वमित्यर्थः अक्रियस्य भावोऽक्रियत्वं क्रियारहितत्वमित्यर्थः षड्गुणहानिवृद्धिस्वभावः अगुरुलघुपर्यायाधारत्वमगुरुलघुत्वम् अचेतनस्य भावोऽचैतन्यम् अचैतन्यमननुभवनमित्यर्थः स्थितिपरिणतानां जीवपुद्गलानां स्थित्युपष्टम्भहेतुरधर्मास्तिकायः अर्पितं प्रतिक्षिपन्ननर्पितमभिदधानोऽनर्पितनयाभासः तथानेकपर्यायपरिणमनरूपोऽनित्यस्वभावः सर्वव्यक्तिषु अनुगतस्य सामान्यस्य प्रतिपादनमनुगमसङ्ग्रहः सर्वव्यक्तिषु अनुगतस्य सामान्यस्य यत्प्रतिपादनं सोऽनुगमसङ्ग्रहः लिङ्गपरामर्शस्मृत्युद्भवं चिह्नमादृत्य यज्ज्ञानं तदनुमानप्रमाणम् एकस्याप्यनेकत्वभावोपलम्भोऽनेकस्वभावः हठादत्रावान्तरसामान्यं स्वीकुर्वाणा ये पारिणामिकत्वादयो विशेष नावमन्यन्ते स अपरसङ्ग्रहाभासः द्रव्याणामूर्दध्वप्रचयतिर्यक्प्रचयेन ये परिणमन्ति पुनस्तदेवेति त्रिकालज्ञानरूपमप्रच्युतिनित्यकम् कालत्रयेऽपि परस्वरूपाकाराभवनरूपोऽभव्यस्वभावः सर्वद्रव्यानामाधारभूतो जीवपुद्गलादीनाम् अवगाहोपष्टम्भकोऽम्बरास्तिकायः ७ अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः अनर्पितं प्रतिक्षिपन्नर्पितमभिदधानोऽर्पितनयाभासः अन्योन्यं प्रतिक्षेपेन अर्पितमनर्पितं च प्रतिक्षेपेन क्रमादर्पितानर्पिताभासौ । उभयधर्मसमन्वितोऽवक्तव्यः यो गुणान्यसमन्वितः कषायात्मादिभिर्मानवोऽहं सरोऽहमित्याद्यात्मकं ज्ञानं सोऽसद्भूतव्यवहारः नित्यत्वाद्युत्तरसामान्यानां पारिणामिकत्वादिविशेषस्वभावानामाधारभूतधर्मत्वं अस्तित्वम् स्वस्वभावाविनाशितधर्मोऽस्तिस्वभावः यदा विवक्षितैकवस्तुविषये स्वपर्यायाणां सद्भावेनार्पितविशेषणेन अस्तिस्वभावः समवसरणस्थसभायामुपदेशरूपं समग्रं वचनं आगमप्रमाणम् तदनुयायिचतुर्दशदशपूर्वधरप्रत्येकबुद्धादिनिर्मितशास्त्रमप्यागमप्रमाणम् उत्पादव्यययोर्मध्ये उत्पादपर्यायाणां जनकत्वं प्रसवत्वमाविर्भावलक्षणम् 'शप आक्रोशे' शपनम् आह्वानमिति
१४
।
०
अभव्यस्वभावः अम्बरास्तिकायः अर्थनयाभासः अर्पितनयाभासः अर्पितानर्पिताभासौ अवक्तव्यः असद्भूतव्यवहारः
०
२२६
०
०
अस्तित्वम्
अस्तिस्वभावः
आगमप्रमाणम्
mm ०www
my m
आविर्भावलक्षणम्
orm
आह्वानम्