________________
१४
२५४
२५६ २६०
एकादशं क्षेत्रद्वारम् १९० उपसंहारः
ग्रन्थकर्तुः व्याख्याकर्तुश्च प्रशस्तिः १९२ प्रथमं परिशिष्टम्- स्याद्वादपुष्पकलिकामूलमात्रम् १९३ द्वितीयं परिशिष्टम्- गाथानामकारादिक्रमः १९४ तृतीयं परिशिष्टम्- स्थलसङ्केताः १९५ चतुर्थं परिशिष्टम्- विषयसारणिः १९६ पञ्चमं परिशिष्टम्- पारिभाषिकशब्दकोशः १९७ षष्ठमं परिशिष्टम्- व्याख्याकोशः १९८ सप्तमं परिशिष्टम्- विशेषनामकोशः १९९ अष्टमं परिशिष्टम्- श्रीदेवचन्द्रजीकृतो नयचक्रसारः २०० नवमं परिशिष्टम्- सक्षेपसूचिः २०१ दशमं परिशिष्टम्- सम्पादनोपयुक्तग्रन्थसूचिः