________________
९८
नीयते येन श्रुताख्य नैगमसङ्ग्रहव्यवहारभेदा नैगमादयश्चत्वारो
पच्चुप्पन्नं संपयमुप्पन्नं
पच्चुप्पन्नगाही उज्जुसुओ
पज्जायाणभिधेयं
परमाणुप्रदेश
परमाणोरन्यत्र पुद्गला एव रूपिणो
प्रत्येकं धर्मास्तिकाया
प्रमाण- प्रमेय-संशय-प्रयोजन
फलमेव गुणः फलगुणः मूर्त्याश्रयाश्च स्पर्शादय इति।
यथा चार्वाकदर्शनम्
यथा तथागतमतम्
यथा बभूव भवति
यथा बभूव भवति भविष्यति
यथा सत्तैव तत्त्वं ततः
यथेन्दनमनुभवन्निन्द्रः
यथेन्द्रः शक्रः पुरन्दर
यावन्तो ज्ञेयास्तावन्त
येनाभिसन्धिना सङ्ग्रहेण
रूपं मूर्तिः
रूपमेषामस्त्येषु वास्तीति
रूपिणः पुद्गलाः लोकालोकाकाशस्यानन्ताः
वंजणमत्थेणत्थं च
ववहरणं ववहरए स विशिष्टचेष्टारहितं घटाख्यं
विश्वमेकं सदविशेषादिति
स व्यास-समासाभ्यां
विशेषावश्यकभाष्य २२२३
आवश्यकनिर्युक्ति
विशेषावश्यकभाष्य २५
प्रशमरति २०८
न्यायदर्शनम् १-१-१
आचारांगटीका लोकविजयाध्ययन
तत्त्वार्थसूत्रभाष्य ५.३
प्रमाणनयतत्त्वालोक ७.२६
प्रमाणनयतत्त्वालोक ७.३१
प्रमाणनयतत्त्वालोक ७.३३
प्रमाणनयतत्त्वालोक ७.३५
प्रमाणनयतत्त्वालोक ७.१८
प्रमाणनयतत्त्वालोक ७.४१
प्रमाणनयतत्त्वालोक ७.३९
प्रमाणनयतत्त्वालोक ७.२३
तत्त्वार्थसूत्रभाष्य ३.५
तत्त्वार्थसूत्रभाष्य ५.४
तत्त्वार्थसूत्र ५.४
तत्त्वार्थसूत्रभाष्य ५.९
विशेषावश्यकभाष्य २२५२
विशेषावश्यकभाष्य २२१२
प्रमाणनयतत्त्वालोक ७.४३
प्रमाणनयतत्त्वालोक ७.१६
स्याद्वादपुष्पकलिका
१४४
१८
१८
३०
१७३
२
८०
८०
७६
४६
५२
१४३
७६
१९९
२००
२००
२३
१९६
२०५
२०४
५४
१९९
७६
७६
७६
८२
१८८
२८
२०६
१९५
१८