________________
rhi
परिशिष्ट-५ पाठान्तराणि
सङ्केतसूचिः पतनस्थहेमचन्द्राचार्यज्ञानभण्डारसत्का ताडपत्रीया प्रतिः । तस्याश्चेयं प्रतिकृतिः जम्बूविजयोपदेशात् कृता ।
साम्प्रतं श्रीकैलाससागरसूरिज्ञानभण्डारे (कोबा) वर्तते । अस्मिन् प्राचीना टीका वर्तते । कै. कोबास्थितश्रीकैलाससागरसूरिज्ञानभण्डारगता कर्दज(कागद)प्रतिः क्रमाङ्क: १९६ । अस्मिन् प्राचीना टीका
वर्तते । अ. अज्ञातमूला प्रतिरियं प्रायः पत्तननगरस्था सम्भाव्यते तदुपर्युल्लेखो दृश्यते डा० २६२ नं० १२८८२ ।
साम्प्रतं तस्याः प्रतिछाया(xerox) गीतार्थगङ्गाज्ञानभण्डारे (अहमदाबादस्थिते) वर्तते । तस्याः क्रमाङ्क:
Ms/२५९ ड. अहमदाबादस्थित 'डहेलानो उपाश्रय'सत्का प्रतिरियम् । अस्याः क्रमाङ्कः ११५/९३/११०/२६७/१३८२५
वर्तते ।
तस्याः प्रतिछाया अहमदाबादस्थितगीतार्थगङ्गाज्ञानभण्डारे वर्तते । तत्क्रमाङ्क: Ms/८५९ मु.जै. मुद्रितसंस्करणम्
प्रशमरतिप्रकरणम् सम्पा.-अज्ञात प्रका. जैनधर्मप्रसारकसभा वर्षम्- वि.सं. १९६६ (अवचूरिरप्यस्त्यस्मिन्) बृहद्गच्छीयश्रीहरिभद्रसूरिविरचितविवरणोपबृंहितम् प्रशमरतिप्रकरणम् सम्पा.-श्रीआनन्दसागरसू. प्रका.- देवचन्द्र लालभाई पुस्तकोद्धार फण्ड वर्ष. वि.सं. १९९६
अवचूरिरपि मुद्रिताऽस्ति अस्मिन् संस्करणे । टी. अज्ञातकर्तृकप्राचीनटीका वि. बृहद्गच्छीयश्रीहरिभद्रसूरिविरचितविवरणम् अव. अज्ञातकर्तृकअवचूरिः A पत्रस्य सन्मुख भागः B पत्रस्य पृष्ठभागः टी.अं.टीप्पणी-अङ्क: प्रह प्रस्तुत पाठोपयोगिहस्तप्रतिः । ह.पा. हस्तप्रतिः यस्यां पाठान्तरमरित । क. कारिकाङ्कः ।
★ अस्मिन् परिशिष्टे पाठान्तरैः सह सम्भाविता: पाठाः, क्वचित् क्लिष्टपदानामर्था अपि विनिर्दिष्टाः सन्ति ।