________________
२८
५३. अवहंत गोण मरुए, चउण्ह वप्पाण उक्करो उवरिं । छोढुं मए 'सुंवट्ठाऽतिकोवे णो देमो पच्छित्तं ॥१०४॥ ५४. वणिधूयाऽच्चंकारिय भट्टा अट्ठसुयमग्गओ जाया । वरग पडिसेह सचिवे, अणुयत्तीह पयाणं च ॥१०५॥
तत्थ कोहे उदाहरणं एसेव दमतो, अधवा
(५३) (प्रा०चू० ) एक्को मरुतो, तस्स इक्को बइल्लो । सो तं गहाय केयारे मलेऊण गतो । सो सीतयाए ण तरति उट्ठेतुं । ताहे तेण तस्स उवरिं तोत्तओ भग्गो । ण य उट्ठेति ताहे तिण्हं केयाराणं डगलएहिं आहणति, ण य सो उट्ठेति । चउत्थस्स केयारस्स डगलएहिं मतो सो । उवट्ठितो रधियारे, तो तेहिं भणितो - णत्थि तुज्झ पच्छित्तं, गोऽवज्झा जेण एरिसा कता । एवं सो सलागपडितो जातो । एवं साहुणावि एरिसो कोहो ण काव्वो । सिय त्ति-होज्जा ताहे उदगराइसमाणेण होतव्वं । जो पुण पक्खिय - चाउम्मासिय-संवच्छरिए ण उवसंतो तस्स विवेगो कीरति ॥ १०४॥
कल्पनिर्युक्तिः
एवमेव स्तम्भमानः, केतनः = माया वस्त्रेषु लोभसदृशेषु प्ररूपणा कार्या गतयश्च । टुः क्रोधे १ अच्चङ्कारिका माने २ पाण्डुरार्या साध्वी मायायां ३ मङ्गुश्च लोभे ४ एतानि उदाहरणानि=दृष्टान्ता स्युः ॥१०३॥
( ५३ ) ( अव० ) अवहतो गोरुपरि मरुकेन-बटुकेन । चतुर्णां वप्राणाम् उत्करान् क्षिप्त्वा मृते स उपस्थितः । आलोचना याचिता । अतिकोपः । न दद्मः प्रायश्चित्तम् ॥१०४॥
मायावलेह - गोमुत्ति- मेंढसिंग - घणवंसिमूलसमा ।
लोहो हलिद्द - खंजण-कद्दम - किमिरागसामाणो ॥ २९९१ ॥
पक्ख-चउमास-वच्छर - जावज्जीवाणुगामिणो कमसो ।
देव-नर- तिरिय - नारयगइसाहणहेअवो नेया ।। २९९२ ।। दारं ||
रागद्दोस कसाए य इंदियाणि य पंच वि । इति आवश्यकनिर्युक्त्यन्तर्गतनमस्कारनिर्युक्तिगाथा ९१८ गतं ‘कसाए’ इति पदं व्याख्यानयद्भिः श्रीजिनभद्रगणक्षमाश्रमणपूज्यपादैर्विशेषावश्यकमहाभाष्ये कषायपदं 'नाम ठवणा दविए' इत्यादि २९८० गाथातः २९८९ पर्यन्त गाथाकदम्बकेन न्यक्षेण निक्षिप्तं वर्तते । (पु.)
१. मुवट्ठा-निर्युक्तिपञ्चकम् ।
२. द्विजानिति सम्भाव्यते, 'वियारे' पाठान्तरम् ।
३. शलाका=समाजपङ्क्तिस्ततः पतितः ।