________________
६०
भवभावना-२०९
[अव]गतार्था॥२०८॥
तमेव अधिकृत्यानुशास्तिमाह[मू] निद्दयपारिद्धियनिसियसेल्लनिन्भिन्नखिन्नदेहेण। हरिणत्तणम्मि रे ! सरसु जीव ! जं विसहियं दुक्खं॥२०९॥
[निर्दयपापर्धिकनिशितशरनिर्भिन्नखिन्नदेहेन।
हरिणत्वे रे ! स्मर जीव ! यद् विषोढं दुःखम्॥२०९॥] [v] बद्धो पासे कूडेसु निवडिओ वागुरासु संमूढो। पच्छा अवसो उक्कत्तिऊण कह कह न खद्धो सि ?॥२१०॥
[बद्धः पाशे कूटेषु निपतितो वागुरासु सम्मूढः।।
पश्चादवश उत्कर्त्य कथं कथं न खादितोऽसि॥२१०॥] [मू] सरपहरवियारियउयरगलियगन्भं पलोइउं हरिणिं। सयमवि य पहरविहरेण सरसु जह जूरियं हियए॥२११॥
[शरप्रहारविदारितोदरगलितगर्भा प्रलोक्य हरिणीम्।
स्वयमपि च प्रहारविधुरेण स्मर यथा खिन्नं हृदये॥२११।।] [मू] मायावाहसमारद्धगोरिगेयज्झुणीसु मुझंतो। सवणावहिओ अन्नाणमोहिओ पाविओ निहणं॥२१२॥
[मायाव्याधसमारब्धगौरीगेयध्वनिषु मुह्यन्।
श्रवणावहितोऽज्ञानमोहितः प्राप्तो निधनम्॥२१२॥] [म दट्ठण कूडहरिणिं, फासिंदियभोलिओ तहिं गिद्धो। विद्धो बाणेण उरम्मि घुम्मिउं निहणमणुपत्तो॥२१३॥
[दृष्ट्वा कूटहरिणीं स्पर्शेन्द्रियमुग्धः तत्र गृद्धः।
विद्धो बाणेन उरसि घर्णित्वा निधनमनुप्राप्तः॥२१३॥] [मू] चित्तयमइंदकमनिसियनहरखरपहरविहुरियंगस्स। जह तुह दुहं कुरंगत्तणम्मि तं जीव ! किं भणिमो ?॥२१४॥
[चित्रकमृगेन्द्रक्रमनिशितनखरखरप्रहारविधुरिताङ्गस्य। यथा तव दुःखं कुरङ्गत्वे तद् जीव ! किं भणामः ?॥२१४॥]
१. 'नहु जू' मु. अ.।