________________
भवभावना-१४४
[अव] पराङ्मुखो रजन्यां = निशीथे मण्डके हरिद्रादिकम् आ! मृष्टमिदम्, वञ्चिता ये निशि न भुञ्जते, न बुद्धो हि तैस्तदास्वाद इत्येवं प्रशस्य भुझे त्वम्॥१४०॥
पूर्वभवसुरापायिनोऽधिकृत्याह[] पियसि सुरं गायतो, वक्खाणंतो भुयाहिं नच्चंतो। इह तत्ततेलतंबयतऊणि किं पियसि न ? हयास !॥१४१॥
[पिबसि सुरां गायन् व्याख्यानयन् भुजाभ्यां नृत्यन्। ___ इह तप्ततैलताम्रपूणि किं पिबसि न ? हताश !॥१४१॥] [अव] स्पष्टा॥१४१॥
अमात्यादिराजनियोगे तलारादिकर्मणि च कृतपापस्मरणार्थमाह[] सूलारोवणनेत्तावहारकरचरणछेयमाईणि। रायनिओए कुंढत्तणेण लंचाइगहणाइं॥१४२॥
[शूलारोपणनेत्रापहारकरचरणच्छेदादीनि।
राजनियोगे कुण्ढत्वेन लञ्चादिग्रहणानि॥१४२॥] म| नयरारक्खियभावे, य बंधवहहणणजायणाईहिं। नाणाविहपावाइं, काउं कि कंदसि इयाणिं ?॥१४३॥
[नगरारक्षिकभावे च बन्धवधघातनयातनादिभिः।।
नानाविधपापानि कृत्वा किं क्रन्दसीदानीम् ?॥१४३॥] [अव] राजनियोगेऽमात्यादिके पदे स्थितः शूलारोपणनेत्रोद्धारादीनि नानाविधानि पापानि कृत्वा कुण्ठत्वेन तत्रैव लञ्चादिपरिग्रहं कृत्वेति भावः। नगरारक्षकभावे च वधबन्धादिभिर्नानाविधानि पापानि कृत्वा क्रन्दसीदानीम्, ननु सहस्व निभृतो भूत्वा स्वकृतकर्मफलभूतानि दुःखानीति भावः॥१४३॥
अथोपहासपूर्वकमात्मनिर्दोषतां ख्यापयन्तः प्राहुः[] गुरुदेवाणुवहासो, विहिया आसायणा वयं भग्गं। लोओ य गामकूडत्तणाइभावेसु संतविओ॥१४४॥
[गुरुदेवानामुपहासो विहिताशातना व्रतं भग्नम्। लोकश्च ग्रामकूटत्वादिभावेषु सन्तापितः॥१४४||]