________________
भवभावना-६०
एकः कर्माणि समर्जयति भुङ्क्ते फलमपि तस्यैकः।
एकस्य जन्ममरणे परभवगमनं चैकस्य॥५५॥] [v] सयणाणं मज्झगओ, रोगाभिहओ किलिस्सइ इहेगो। सयणोऽवि य से रोगं, न विरिंचइ नेय अवणेइ॥५६॥
[स्वजनानां मध्यगतो रोगाभिहतः क्लिश्यते इहैकः)।
स्वजनोऽपि च तस्य रोगं न विभजति नैवापनयति॥५६॥] [अव] सुगमे। 'न विरिंचइ' ति। न विभज्य गृह्णाति, नाप्यपनयति
[अव] स्वकृतकर्मफलमनुभवतां प्राणिनां यदा कोऽपि विभागं न गृह्णाति नापि तद्वेदनां निवारयति तदा क इदामीमिति पापविपाकं वेदनाकाले स्वजनानाम् ॥५६॥ [मू] मज्झम्मि बंधवाणं, सकरुणसद्देण पलवमाणाणं। मोत्तुं विहवं सयणं, च मच्चुणा हीरए एक्को॥५७॥
[मध्ये बान्धवानां सकरुणशब्देन प्रलपताम्।
___ मुक्त्वा विभवं स्वजनञ्च मृत्युना ह्रियते एकः॥५७॥] [म] पत्तेयं पत्तेयं, कम्मफलं निययमणुहवंताणं।
को कस्स जए सयणो ?, को कस्स परजणो एत्थ ?॥५८॥ __ [प्रत्येकं प्रत्येकं कर्मफलं निजकमनुभवताम्।
कः कस्य जगति स्वजनः ? कः कस्य परजनोऽत्र ?॥५८॥] [अव] स्वकृतकर्मफलमनुभवतां प्राणिनां यदा कोऽपि विभागं न गृह्णाति नापि तद्वेदनां निवारयति तदा क [म] को केण समं जायइ ?, को केण समं परं भवं वयइ ?। को कस्स दहं गिण्हइ ?, मयं च को कं नियत्तेइ ?॥५९॥
[कः केन समं जायते ? कः केन समं परं भवं व्रजति ?।
कः कस्य दुःखं गृह्णाति ? मृतञ्च कः कं निवर्तयते?॥५९॥] [मू] अणुसोयइ अन्नजणं, अन्नभवंतरगयं च बालजणो। न य सोयइ अप्पाणं, किलिस्समाणं भवे एक्कं॥६०॥
[अनुशोचत्यन्यजनमन्यभवान्तरगतञ्च बालजनः। न च शोचत्यात्मानं क्लिश्यमानं भवे एकम्॥६०॥]