________________
भवभावना-५२७
[हितनिःश्रेयसकरणं कल्याणसुखावहं भवतरण्डम्। सेवन्ते गुरुं धन्या इच्छन्तो ज्ञानचरणे॥५२१॥]
[मू मुहकडुयाई अंते, सुहाई गुरुभासियाइं सीसेहिं । सहियव्वा सा वि ह, आयहियं मग्गमाणेहिं ॥ ५२२ ॥
[मुखकटुकानि अन्ते सुखानि गुरुभाषितानि शिष्यैः । सोढव्यानि सदापि खलु आत्महितं मार्गयद्भिः॥५२२॥]
| मू] इय भाविऊण विणयं, कुणंति इह परभवे य सुहजणयं । जेण कएणऽन्नो वि हु, भूसिज्जइ गुणगुणो सयलो ॥५२३॥ [इति भावयित्वा विनयं कुर्वन्ति इह परभवे च सुखजनकम्। येन कृतेनान्योऽपि खलु भूष्यते गुणगणः सकलः ॥ ५२३॥]
[मू] एवं कए य पुव्वुत्तझाणजलणेण कम्मवणगहणं । दहिऊण जंति सिद्धिं, अजरं अमरं अनंतसुहं ॥ ५२४॥ [एवं कृते च पूर्वोक्तध्यानज्वलनेन कर्मवनगहनम्। दग्ध्वा यान्ति सिद्धिमजराममरामनन्तसुखाम्॥५२४॥] [मू] हेमंतमयणचंदणदणुसूररिणाइवन्ननामेहिं। सिरिअभयसूरिसीसेहि, रइयं भवभावणं एयं ॥ ५२५॥ [हेमन्तमदनचन्दनदनुसूररि(ऋ)णादिवर्णनामभिः।
श्रीअभयसूरिशिष्यैः रचिता भवभावना एषा।।५२५॥]
[मू
जो पढइ सुत्तओ सुणइ अत्थओ भावए य अणुसमयं । सो भवनिव्वेयगओ, पडिवज्जड़ परमपयमग्गं ॥५२६ ॥ [यः पठति सूत्रतः शृणोति अर्थतो भावयति चानुसमयम्। स भवनिर्वेदगतः प्रतिपद्यते परमपदमार्गम्॥५२६॥]
[म] न य बाहिज्जड़ हरिसेहि नेय विसमावईविसाएहिं ।
भावियचित्तो एयाए चिट्ठए अमयसित्तो व्व ॥ ५२७॥
[न च बाध्यते हर्षेः नैव विषमापद्विषादैः ।
भावितचित्तोऽनया तिष्ठति अमृतसिक्त इव।।५२७॥]
१५१
[अव] शेषा गाथाः सुगमाः ।
नन्वनेन प्रकारणेन सर्वेषामपि जन्तूनामविशेषेणोपकारः सम्पद्यते आहोश्चित् केषाञ्चिदेवेत्याशङ्क्याह