________________
१४४
भवभावना-५००
पुव्वदिसा धुवफला होइ इत्यादि दुग्गफलं (?)। निग्गमे सोहणा वामा इत्यादि । तओ सो पुण उज्झिअकरो नच्चेइ दुग्गओ । पुच्छइ सिद्धपुत्तो – “भद्द! किं नच्चेसि?” सो भणइ–“जं पसत्था सउणा तुमए कहिया ते सव्वे ममाज्ज संजाया तेण नच्चामि।" सो भणइ-“जइ तुज्झ एवंविहा पसत्था सउणा जाया तो अज्ज तुज्झ दोण्ह कण्णाण पाणिग्गहणं रज्जं च भविस्सइ त्ति।” पुत्तो सो गओ। इत्थंतरे तत्थ विक्कमराया
समागओ। तं तह नच्चंतं पासिऊण पुच्छइ कारणं । सो वि तहेव भइ। तो रुट्ठो राया नयरंमि उग्घोसावेइ–जो पंच दिणाणि बाहिरागए मुग्गे गहिस्सइ तस्स दंडो कायव्वो त्ति सोउण तस्स मुग्गे को वि न लेइ । सो वि सव्वं दिणं भमिऊण रत्तिं सुत्तो एगंमि सुण्णावणे मुग्गपुट्टलं मत्थए दाउं।
इत्तो तत्थ सुमति मंति, धूआ सोहग्गसुंदरी, सुदंसणनामे इब्भपुत्ते अणुरत्ताच्छन्नं परिअणमुहेण परिणयणहेऊ तत्थ तस्स संकेओ । दिन्नसंजोगा तत्थ नागओ। तओ सा तत्थागया दुग्गयमंधयारे हत्थे लग्गा पडिबोहिऊण पवरवत्थाइं परिहाविअ हारद्धहारासिंगारं दाउं परिणे । परिणो भाइ – “अज्ज सामिणि पुण्णमणोरहा पुण अग्गहो विहि पमाणम्” सो वि भणइ – “एवमेव” तओ असरिससद्दं सोऊं सा उज्जोअं काउं तं पलोएइ । एसो को वि अन्नो त्ति काऊण गया सा गेहं । सा थलगयमीणु व्व तल्लाविल्लिं कुणमाणा झूरइ। नायं जणणीए सव्वं । तीए साहिअं मंतिस्स ।
इत्तो अ रायसुआ अणंगसिरी । सा वि किमवि सामंतसुए अणुरत्ता। सा वि च्छन्नपरिणअहेउं तस्स संकेअं काहइ “जहा अज्ज गेहगवक्खस्स हिट्ठा लंब दोर सुपडिलग्गो होज्जसु।” केण वि कारणेण सो तत्थ नागओ। इओ दुग्ग्गओ उट्ठिऊण चलिओ । दिव्वजोगेण तत्थेव आगओ। दोरं चाले । सहीहिं "सुपडिलग्गो होसु” त्ति भणिए सो चिंतेइ 'एअं बीअं नाडयं उवट्ठिअं।' तओ गाढयरं दोरे लग्गो । गओ उवरिं । तहेव कयं पाणिग्गहणं। तहेव भणियं सहीहिं । दुग्गओ तहेव भणइ। संकाए उज्जोए कए मुहं
१. ठाणट्ठियस्स पढमं नियकज्जं किंपि काउकामस्स । होइ सुहा असुहा वि छीया दिसिभायभेएण॥१८॥ पुव्वदिसा धणलाभं जलणे हाणी जमालए मरणं । नेरइए उव्वेओपच्छिमए परमसंपत्ति॥१९॥ वायव्वे सुहवत्ता धणलाभो होइ उत्तरे पासे । ईसाणे सिरिविजयं रज्जं पुम बंभठाणम्मि॥२०॥ पहपट्ठियस्स समुहा छीया मरणं नरस्स सार्हेति। वज्जेह दाहिणं पि हु वामे पट्ठिएँ सिद्धिकरा॥२१॥
होइ पवेसे वामा असुहपरा दाहिणासुहा भणिया । पट्ठिए हाणिकरा लाभकरा सम्मुही छीया ॥ २२॥(हेम.मल.वृत्ति) २. निग्गमे सोहणा वामा पवेसे दाहिणा सुहा। सू(मू) लि सूलिकरा सामा नरो पुन्नेहिं पावइ॥ २३॥ (हेम.मल.वृत्ति)