________________
भवभावना-४९३
[जिनधर्मसार्थवाहो न सहायो येषां भवमहारण्ये ।
कथं विषयवञ्चितानां निर्वृत्तिपुरसङ्गमस्तेषाम् ?||४८८॥]
[मू निययमणोरहपायवफलाई जड़ जीव ! वंछसि सुहाई। तो तं चिय परिसिंचसु, निच्चं सद्धम्मसलिलेहिं ॥ ४८९ ॥
[निजकमनोरथपादपफलानि यदि जीव ! वाञ्छसि सुखानि । ततस्तमेव परिषिञ्च नित्यं सद्धर्मसलिलैः ॥ ४८९ ॥]
[अव] [भव.] इत्यादिगाथाः सुगमाः॥
[मू] जइ धम्मामयपाणं, मुहाए पावेसि साहुमूलम्मि।
ता दविणेण किणेउं, विसयविसं जीव ! किं पियसि ? ॥ ४९० ॥
[यदि धर्मामृतपानं मुधा प्राप्नोषि साधुमूले। ततो द्रविणेन क्रीत्वा विषयविषं जीव !
१४१
पिबसि ? ||४९० ||]
[अव] अयं परमार्थः। विषयाः शब्द-रूप-रस-स्पर्श-गन्धरूपास्तव नरकादितीव्रवेदनाहेतुत्वाद्विषमिव विषम्। तच्च विषयविषं स्वल्पमप्यर्थे नैव सम्प्राप्यते धर्मस्त्वमृतपानरूपः सुरमनुजमोक्षसुखहेतुत्वात्। स च साधुमूले मुधैव लभ्यते, परं मोहविपर्यस्तो जीवस्तं परिहृत्य द्रविणेनापि विषयविषमेव पिबतीति यावत्॥ ४९०॥
[मू] अन्नन्नसुहसमागमचिंतासयदुत्थिओ सयं कीस ? | कुण धम्मं जेण सुहं, सोच्चियं चिंतेइ तुह सव्वं॥४९१॥ [अन्यान्यसुखसमागमचिन्ताशतदुःस्थितः स्वयं कुतः ?।
कुरु धर्मं येन सुखं स एव चिन्तयतु तव सर्वम्॥४९९॥]
[मू] संपज्जंति सुहाई, जइ धम्मविवज्जियाण वि नराणं ।
ता होज्ज तिहुयणम्मि वि, कस्स दुहं ? कस्स व न सोक्खं॥४९२॥ [सम्पद्यन्ते सुखानि यदि धर्मविवर्जितानामपि नराणाम्।
ततो भवेत् त्रिभुवनेऽपि कस्य दुःखं ? कस्य वा न सौख्यम् ?॥४९२॥]
[मू] जह कागिणीइ हेउं, कोडिं रयणाण हारए कोई ।
तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं॥४९३॥ [यथा काकिन्या हेतवे कोटिं रत्नानां हारयति कश्चित्।
तथा तुच्छविषयगृद्धा जीवा हारयन्ति सिद्धिसुखम्॥ ४९३॥]