________________
१४०
भवभावना-४८३
[इच्छन् ऋद्धीः धर्मफलादपि करोषि पापानि।
कवलयसि कालकूटं मूढश्चिरजीवितार्थ्यपि॥४८२॥] [अव] कश्चिच्चिरकालजीवितार्थ्यपि मूढो = विपर्यस्तः सद्यो मरणहेतुकालकूटं कवलयत्येवं भवानपि हे! जीव! धर्मस्य फलभूता ऋद्धीर्वाञ्छसि तदा दारिद्र्यादिहेतुभूतानि पापानि किं करोषि?॥४८२॥ [मू] भवभमणपरिस्संतो, जिणधम्ममहातरुम्मि वीसमिओ। मा जीव ! तम्मि वि तुमं, पमायवणहुयवहं देसु॥४८३॥
[भवभ्रमणपरिश्रान्तो जिनधर्ममहातरौ विश्रम्य।
मा जीव ! तस्मिन्नपि त्वं प्रमादवनहुतवहं देहि॥४८३॥] [मू] अणवरयभवमहापहपयट्टपहिएहिं धम्मसंबलयं। जेहि न गहियं ते पाविहिति दीणत्तणं पुरओ॥४८४॥
[अनवरतभवमहापथप्रवृत्तपथिकैः धर्मशम्बलम्।
यैः न गृहीतं ते प्राप्स्यन्ति दीनत्वं पुरतः॥४८४॥] [v] जिणधम्मरिद्धिरहिओ, रंक्को च्चिय नूण चक्कवट्टी वि। तस्स वि जेण न अन्नो, सरणं नरए पडंतस्स॥४८५॥
[जिनधर्मर्द्धिरहितः रङ्क एव नूनं चक्रवर्त्यपि।
तस्यापि येन नान्यः शरणं नरके पततः॥४८५॥] [मू] धम्मफलमणुहवंतो, वि बुद्धिजसरूवरिद्धिमाईय। तं पि हुन कुणइ धम्मं, अहह कहं सो न मूढप्पा ?॥४८६॥ __ [धर्मफलमनुभवन्नपि बुद्धियशोरूपर्दध्यादिकम्।
तदपि खलु न करोति धर्ममहह कथं स न मूढात्मा ?॥४८६॥] [म्] जेण चिय जिणधम्मेण, गमिओ रंको वि रज्जसंपत्तिं। तम्मि वि जस्स अवन्ना, सो भन्नइ किं कुलीणो त्ति ?॥४८७॥
येनैव धर्मेण गमिता रङ्कोऽपि राज्यसम्पदम्।
तस्मिन्नपि यस्यावज्ञा स भण्यते किं कुलीन इति ?॥४८७॥] [] जिणधम्मसत्थवाहो, न सहाओ जाण भवमहारन्ने।
किह विसयभोलियाणं, निव्वुइपुरसंगमो ताणं ?॥४८८॥