________________
भवभावना-३२०
मन्दा विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव समर्थो यस्यां दशायां सामन्दा ३।
यस्यां पुरुषस्य बलं स्यात् सा बलयोगाद् बला४। प्रज्ञावाञ्छितार्थसम्पादनकुटुम्बाभिवृद्धिविषया तद्योगाद्दशा प्रज्ञा५। हापयति पुरुषमिन्द्रियाणि मनाक्स्वार्थग्रहणाप्रभूणि करोति हापनी६॥ प्रपञ्चयति=विस्तारयति खेलकासादि प्रपञ्चा७। प्राग्भारमीषदवनतमुच्यते तदेव गात्रं यस्यां सा प्राग्भारा८।
मोचनं = मुक् जराराक्षसीसमाक्लान्तशरीरगृहस्य मुचं प्रति मुखमाभिमुख्यं यस्यां सामुन्मुखी९।
स्वापयति=निद्रायन्तं करोति सा सायनी१०॥३१६॥ [म्] दसवरिसपमाणाओ, पत्तेयमिमाओ तत्थ बालस्स। पढमदसा बीया उ, जाणेज्जसु कीलमाणस्स॥३१७॥
[दशवर्षप्रमाणाः प्रत्येकमिमास्तत्र बालस्य।
प्रथमदशा द्वितीया पुनः जानीयाः क्रीडतः॥२१७॥] [] तइया भोगसमत्था, होइ चउत्थीए पुण बलं विउलं। पंचमियाए पन्ना, इंदियहाणी उ छट्ठीए॥३१८॥
[तृतीया भोगसमर्था भवति चतुर्थ्यां पुनर्बलं विपुलम्।
पञ्चम्यां प्रज्ञा इन्द्रियहानिस्तु षष्ट्याम्।।३१८॥] [म] सत्तमियाइ दसाए, कासइ निट्ठहइ चिक्कणं खेल। संकुइयवली पुण अट्ठमीए जुवईण य अणिट्ठो॥३१९॥
सप्तम्यां दशायां कासति निष्ठीवति स्निग्धं श्लेष्माणम्।
सङ्कुचितवलिः पुनरष्टम्यां युवतीनां चानिष्टः।।३१९॥] [मू] नवमी नमइ सरीरं, वसइ य देहे अकामओ जीवो। दसमीऍ सुयइ वियलो, दीणो भिन्नस्सरो खीणो॥३२०॥
[नवम्यां नमति शरीरं वसति च देहे अकामको जीवः। दशम्यां स्वपिति विकलो दीनो भिन्नस्वरः क्षीणः॥३२०॥]