SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ अथ पश्चिमाया दिशि वरुणार्चनमाहभीमाहिपाशं मकरादिरूढं, मुक्तामयाकल्पविराजमानं। मनोरमस्त्रापरिवेष्ट्यमानं, जिनाध्वरेऽस्मिन् वरुण समर्चे ॥5॥ ॐ आं क्रों ह्रीं हे वरुण देव ! अत्र आगच्छ-आगच्छ इत्यादि । ॐ आं क्रों ह्रीं वरुणाय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। अथ वायव्यकोणे पवनार्चनमाह महामहीजायुधं शोभितहस्तं, तुरंगमारूढ़मुदारशक्तिं। विलाशभूषान्वित वायुवेगी, सहासमेतं पवन यजामि॥6॥ ॐ आं क्रों ह्रीं हे पवनदेव ! अत्र आगच्छ-आगच्छ इत्यादि। ॐ आं क्रों ह्रीं पवनाय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। अथ उत्तरदिशि कुबेरपूजनमाह अनेनरत्नोज्वल पुष्पकाख्यं, विमानमारूह्य विभासमानं। धनादिदेवीसहितं वहन्तं, करेणशक्तिं धनदं यजामि॥7॥ ॐ आं क्रों ह्रीं हे कुबेरदेव ! अत्र आगच्छ-आगच्छ इत्यादि। ॐ आं क्रों ह्रीं कुबेराय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। अथ ऐशानकोणे ईशानदेवार्चनमाह जटाकिरीटं वृषभादिरूढं, त्रिशूलहस्तं धवलोज्वलागम्। ललाटनेत्रं गिरिराजपूत्री, समेतमीशानमिहार्चयामि॥8॥ ॐ आं क्रों ह्रीं हे ईशानदेव ! अत्र आगच्छ-आगच्छ इत्यादि । ॐ आं क्रों ह्रीं ईशानाय इदं अघ्यं पाद्यं.. गृहाण-गृहाण स्वाहा। 418
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy