________________
श्रीहेमरूपादिमयैः सुवर्णैः, सत्केतकी कुन्दसुचम्पकाद्यैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।4। ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय पुष्पं निर्वपामीति स्वाहा।
पक्वान्नक्षीरान्नसुमोदकाद्यैः, नैवेद्यसारैर्वरभोगमूलैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।5। ॐ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय नैवेद्यं निर्वपामीति स्वाहा।
श्रीरत्नदीपैश्चघृतादिजातैः, कर्पूरजैः मोहित मोहरूपैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीप।6। ऊँ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय दीपं निर्वपामीति स्वाहा।
कर्पूरकृष्णागरुचन्दनादि, श्रीसारवस्तूद्भवधूपवर्गः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।7। ॐ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय धूपं निर्वपामीति स्वाहा।
श्रीमातुलिङ्गाम्रसुनालिकेर, पूगादिभिर्दिव्यफलैः रसाढ्यैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।8। ॐ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय फलं निर्वपामीति स्वाहा।
प्रपूज्य भक्त्याष्टविधार्चनैश्च, स्वर्पण वाद्यादि महोत्सवाद्यैः।
यजे श्रुतस्कन्धमहं त्रिशुद्ध्या, सर्वज्ञभूत्यै त्रिजगत्प्रदीपं।9। ॐ ह्रीं श्रीगणधरदेवरचिताशेषज्ञानहेतु श्रुतस्कन्धाय अध्यं निर्वपामीति स्वाहा।