SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ॐ आं क्रों ह्रीं ज्वालामालिनि देव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। सुमदन्तजिनं नवमं सुविधि-तिपराह्णमखण्डमनङ्गहरम्। शुचिदेहततिप्रसरं प्रणुतात् सलिलादिगणैर्यजतां विधिना।।9। ऊँ ह्रीं पुष्पदंत जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। यजामहे शक्तिफलाक्षमाला-वरांकवामेतरहस्तयुग्मम्। पुष्पेषु निष्पेषक पुष्पदन्त, श्रीपादभक्ताजितयक्षनाथम्॥9॥ ॐ आं क्रों ह्रीं अजितयक्षाम इदं अघ्यं गृहाण-गृहाण स्वाहा। या वज्रमत्यूर्जितमातुलिंगं धत्ते स्फुरन्मुद्गरमिष्टदानम्। तां पुष्पदन्त प्रभुपादसेवा-सक्तां महाकालिमिमां महामि।।9।। ॐ आं क्रों ह्रीं महाकालि देव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। धनधान्य समृद्धिरतीव यतो यजतां भवतीह सुरेन्द्रधरा। दशमं प्रशमं भवशान्तिकरं सुयजामि महध्वनिना प्रमुदा।।10।। ॐ ह्रीं शीतलनाथ जिनेन्द्राय अघ्यं निर्वपामीति स्वाहा। सचापदण्डोर्जितखेटवज्र सव्योद्धपाणिं नुतशीतलेशम्। सव्यान्यहस्तेषु परश्वसीष्ट-दानं यजे ब्रह्मसमाख्ययक्षम्।।10। ॐ आं क्रों ह्रीं ब्रह्मयक्षाय इदं अघ्यं गृहाण-गृहाण स्वाहा। उध्वद्विहस्तोद्धृतमत्स्यमालां, अधोद्विहस्तात्तफलप्रदानाम्। वामादितः शीतलनाथ यक्षीं महर्द्धिकां मानविमानये त्वाम् ॥10॥ ॐ आं क्रों ह्रीं मानविदेव्यै इदं अघ्यं गृहाण- गृहाण स्वाहा। 383
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy