________________
अथातः स्वस्त्ययन विधानं श्री पञ्चकल्याणमहार्हणाऱ्या, वागात्मभाग्यातिशयैरूपेताः। तीर्थंकराः केवलिनश्च शेषाः, स्वस्तिक्रियां नोभृशमावहन्तु।।1।।
ये शुद्धमूलोत्तरसद्गणानां, आधारभावादनगारसंज्ञाः। निर्ग्रथवर्या निरवद्यचर्याः स्वस्तिक्रियासुर्जगते हिता नः।।2।।
ये चाणिमाद्यष्ट सविक्रियाढ्याः, तथाक्षयावासमहानसाश्च। राजर्षयस्ते सुरराजपूज्याः, स्वस्तिक्रियासर्जगते हिता नः।।3।।
ये कोष्ठबुद्ध्यादि चतुर्विधर्द्धि-रवापुरामर्ष महौषधीः। ब्रह्मर्षयो ब्रह्मणि तत्परास्ते, स्वस्तिक्रियासुर्जगते हिता नः।4।। जलादि नानाविधचारणा ये, ये चारणाग्रयंबर चारणाश्च। देवर्षयस्ते नतदेववृन्दाः, स्वस्तिक्रियासुर्जगते हिता नः।।5।। सालोकलोकज्वलनैकतानं, प्राप्ताः परमज्योतिरनन्बोधम्। सर्वर्षिवंद्याः परमर्षयस्ते, स्वस्तिक्रियासुर्जगते हिता नः।।6।।
श्रेणिद्वयारोहण सावधानाः, कर्मोपशान्तिक्षपणप्रवीणाः। ये ते समस्ता मुनयो महान्तः, स्वस्तिक्रियासुर्जगते हिता नः।।7।।
समग्रमध्यक्षमिताश्च देश, प्रत्यक्षमत्यक्षसुखानुरक्ताः। मुनीश्वरास्ते जगदेकमान्याः, स्वस्तिक्रियासुर्जगते हिता नः।।8।।
उग्रं च दीप्तं च तपोभितप्तं, महच्च घोरं च तरां चरन्तः। तपोधना निर्वति साधनोक्ता, स्वस्तिक्रियासुर्जगते हिता नः।।9॥
मनोवचः कायबलप्रकृष्टाः स्पष्टीकृताष्टांगमहानिमित्ताः। क्षीरामृतास्त्राविमुखा मुनीन्द्राः, स्वस्तिक्रियासुर्जगते तिता नः।।10।
प्रत्येकबुद्ध प्रमुखा मुनीन्द्राः, शेषाश्च ये ये विविधर्द्धियुक्ताः। सर्वेऽपि सर्व जनीनवृत्ताः, स्वस्तिक्रियासर्जगते हिता नः।।11।।
शापानुगृह शक्तिताद्यतिशयैच्चावचैरंचिताः,
347