________________
विद्यानुवादपूर्वं तत् अष्टाङ्सूचकं परं । विद्यामंत्र निमित्तं यत् यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं एकं कोटिदलक्षपदप्रमाणाय विद्यानुवाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अध्यं निर्वपामीति स्वाहा।10।
कल्याणनामपूर्वं तत् कल्याणस्य प्रपञ्चकं । त्रिषष्टिपुरुषाणां च यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं षट्-विंशतिकोटिपदप्रमाणाय कल्याणनामपूर्वाङ्गाय केवलज्ञानादि विभूतये अघ्यं निर्वपामीति स्वाहा।11।
प्राणावादं च पूर्वं तत् प्राणापानादिबोधकं। यत् बोधयति मंत्रादि यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं त्रयोदशकोटिपदप्रमाणाय प्राणावाद पूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।12।
क्रियाविशालपूर्वं तत् अलङ्कारादिकं वरं । ज्ञात्वा जानन्ति भव्यायं यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं नवकोटिपदप्रमाणाय क्रियाविशालपूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।13।
लोकप्रवादपूर्वं त् मुक्तात्मानां प्रकाशकं । कैवल्य सौख्यभाजां च यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं द्वादशकोटिपञ्चाशल्लक्षपदप्रमाणाय लोकप्रवादपूर्वाङ्गाय केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।14।
अथ पञ्चचूलिका पूजा
चूलिकाञ्जलजातां च जलादिरोधदेशकां । दृष्टिवादाङ्गिकां चाद्यां यजेऽहं सज्जलादिभिः।। ऊँ ह्रीं द्विकोटिनवलक्षनवाशीतिसहस्र द्विशतपदप्रमाणाय जलगतचूलिकायै
केवलज्ञानादिविभूतये अघ्यं निर्वपामीति स्वाहा।1।
11